________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
णं दिवसखेत्तं निवड्ढेमाणे रयणिखेत्तं अभिणिवड्डेमाणे चारं चरति ६ । [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तावीसं पलिओवमाई ठिती पण्णत्ता १ ।
असत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिती
5 पण्णत्ता २
असुरकुमाराणं देवाणं अत्थेगतियाणं सत्तावीसं पलिओवमाई ठिती
पण्णत्ता ३।
सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सत्तावीसं पलिओ माई ठिती पण्णत्ता ४|
मज्झिमउवरिमगेवेज्जयाणं देवाणं जहणणेणं सत्तावीसं सागरोवमाई ठिती
10
१२
पण्णत्ता ५।
जे देवा मज्झिममज्झिमगेवेज्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाई ठिती पण्णत्ता ६।
[३] ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा 15 ऊससंति वा नीससंति वा १। तेसि णं देवाणं सत्तावीसाए वाससहस्सेहिं
आहार समुप्पज्जति २ |
संतेगतिया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति जाव अंत करेस्संति ३ ।
[टी०] सप्तविंशतिस्थानकमपि व्यक्तमेव केवलं षट् सूत्राणि स्थितेरर्वाकु, तत्र 20 अनगाराणां साधूनां गुणाः चरित्रविशेषा अनगारगुणाः, तत्र महाव्रतानि पञ्च, इन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः, सत्यानि त्रीणि १७, तत्र भावसत्यं शुद्धान्तरात्मता, करणसत्यं यत् प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते, योगसत्यं योगानां मनःप्रभृतीनामवितथत्वम् १७ । क्षमा अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसञ्ज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः क्रोध25 मानविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोर्निरोधः प्रागभिहित इति न पुनरुक्तताऽपीति १८ ।