________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ___ जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थकरा पुत्वभवे एक्कारसंगिणो होत्था, तंजहा– अजित संभव अभिणंदण जाव पासो वद्धमाणो य । उसभे णं अरहा कोसलिए चोद्दसपुव्वी होत्था ३।
जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे 5 मंडलियरायाणो होत्था, तंजहा- अजित संभव जाव वद्धमाणो य । उसभे
णं अरहा कोसलिए चक्कवट्टी होत्था ४/ ___ इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तेवीसं पलिओवमाई ठिती पण्णत्ता ।
अहेसत्तमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं तेवीसं सागरोवमाई ठिती 10 पण्णत्ता श
असुरकुमाराणं देवाणं अत्थेगतियाणं तेवीसं पलिओवमाई ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तेवीसं पलिओवमाई ठिती पण्णत्ता ४।
हेट्ठिममज्झिमगेवेज्जाणं देवाणं जहण्णेणं तेवीसं सागरोवमाई ठिती 15 पण्णत्ता ५।
जे देवा हेट्ठिमहेट्ठिमगेवेजयविमाणेस देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाई ठिती पण्णत्ता ६।
[३] ते णं देवा तेवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे 20 समुप्पजति ।
संतेगतिया भवसिद्धिया [जीवा जे तेवीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३||
[टी०] त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक स्थितिसूत्रेभ्यः, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाऽध्ययनानि, द्वितीये सप्त, तेषां 25 चान्वर्थस्तदधिगमाधिगम्य इति ||२३||