________________
398
उत्तराध्ययन
व्याख्या -- संमूच्छिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥ १९६ ॥ मूलम् - संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१९७॥ पलिओ माई तिणिउ, उक्कोसेण विआहिआ। आऊठिई मणुआणं, अंतोमुहुत्तं जहण्णिआ१९८ व्याख्या—पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, संमूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्त्तमेव ॥ १९८ ॥ मूलम् - पलिओ माई तिण्णि उ, उक्कोसेण विआहिआ। पुचकोडी पुडुत्तेणं, अंतो मुहुत्तं जहण्णगा। । १९९। व्याख्या - त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ॥ १९९ ॥ मूलम् - काठिई मणुआणं, अंतरं तेसिमं भवे । अनंत कालमुक्कोसं, अंतोमुडुतं जहण्णगं ॥ २००॥ एएसिं वण्णओ वेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो | २०१| देवानाह -
1
मूलम् - देवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतर जोइसवेमाणिआ तहा ॥ २०२॥ व्याख्या- 'भोमेज्जत्ति' भूमौ भवा भौमेया भवनपतयः ॥ २०२ ॥ एषामुत्तरभेदानाह - मूलम् — दसहा भवणवासी, अट्ठहा वणचारिणो । पंचविहा जोइसिआ, दुविहा वेमाणिआ तहा | २०३ | एतानेव नामत आह
मूलम् - असुरा १ नाग २ सुवण्णा ३, विजू ४ अग्गी अ ५ आहिआ ।
दीवो ६ दहि ७ दिसा ८ वाया ९, थणि १० भवणवासिणो ॥ २०४ ॥ व्याख्या— अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र - यान - वाहनादिभूषापरत्वाधामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ २०४ ॥
मूलम् - पिसाय १ भूआ २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६ । महोरगा ७ य गंधवा ८, अट्ठविहा वाणमंतरा ॥ २०५ ॥ व्याख्या - अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी' प्रभृतय एष्वेवान्तर्भावनीयाः ॥ २०५ ॥
मूलम् - चंदा १ सूरा य २ नक्खत्ता ३, गहा ४ तारागणा ५ तहा । ठिआ विचारिणो चैत्र, पंचविहा जोइसालया ॥ २०६ ॥
व्याख्या- 'विचारिणोत्ति' विशेषेण मेरुप्रादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राद्वहिः स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥
मूलम् - माणिआ उ जे देवा, दुविहा ते विआहिआ । कप्पोवगा य बोधवा, कप्पातीता तहेव य ॥२०७॥
1
व्याख्या – ' कप्पोवगत्ति' कल्पान् सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पोपगाः सौधर्मादिदेव लोकदेवाः, कल्पानतीतास्तदुपरिवर्त्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता ग्रैवेयकानुत्तरविमानवासिसुराः ॥ २०७ ॥ मूलम् - कप्पोवगा बारसहा, सोहम्मीसाणेगा तहा। सणकुमारों माहिंद, बंभलोगोंय लंतर्गा ॥२०८॥ महासुक्काँ सहस्सारी, आणयां पाणयां तहा । आरणी अच्चुओं चेत्र, इति कप्पोवगा सुरा २०९ व्याख्या - अत्र सर्वत्र तात्स्थ्यात्तद्यपदेश इति न्यायात्स्वर्गनामभिरेव देवभेदा उक्ताः ॥ २०८, २०९ ॥ मूलम् — कप्पातीता उ जे देवा, दुविहा ते विआहिया । गेविज्जाणुत्तरा चेव, गेविज्जा नवविहा तर्हि । २१० व्याख्या- - 'गेविज्जाणुत्तरत्ति' ग्रैवेयकेषु भवा ग्रैवेयकाः, अनुत्तरेषु प्रक्रमाद्विमानेषु भवा आनुत्तराः ॥ २१० ॥ मूलम् — हिडिमाहिट्टिमां चेत्र, हिडिमा मज्झिमां तहा । हिडिमा उवरिमां चेव, मज्झिमा हिट्टिम तहा ॥
मज्झिमा मज्झिम चेव, मज्झिमा उवरिमां तहा। उवरिमा हिडिमाँ चैव, उवरिमा मज्झिर्मा तहा वरिमा उवरिमां चैव, इइ गेविज्जगा सुरा । विजयो वेजयंतो य, जयंतो अपराजिओं॥ २१३ ॥ सट्टसिद्ध चेव, पंचहाऽणुत्तरा सुरा । इइ वेमाणिआ एएऽणेगहा एवमायओ ॥ २१४ ॥