________________
258 उत्तराष्पयन जीवोऽथानन्तवीर्यसा-उज्युतखर्गात्परिव्युतः ॥ कुक्षी लक्ष्मीवतीदेव्याः, समवातरदायदा ॥ ३२३ ॥ समयेऽजीजनस्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहलायुध इत्याख्या, चक्रे तस्योत्सपैः पिता ॥ ३२४ ॥ सोऽपि क्रमावर्द्धमान सीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-पनं मदनमूलतः ॥३२५॥ सुतयुक्तेऽन्यदा क्षेम-करराजे समां श्रिते ॥ पत्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ॥ ३२६ ॥ अश्रधानतचित्र-चूलो मिश्यामतिः सुरः॥ विवादं कर्तुमागात्तां, सभां नास्तिकां श्रितः ॥ ३२७ ॥ पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ॥ ३२८ ॥ देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः ॥ धर्मकर्म च तत्रत्यं, सम्पदोऽस्सा निबन्धनम् ॥ ३२९ ॥ पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे-स्तत्कथं कथ्यते त्वया ! ॥ ३३० ॥ उक्तो यत्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् ॥ दुर्योधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ॥३३१॥ प्रसीद बोधिरत्नं द्राग,देहि मिथ्यामतेम ॥ न हीष्येयाऽपि विहितं, दशेनं विफलं सताम् ॥ ३३२ ॥ वज्रायुधततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूपास्तस्मै सुरोऽपि सः॥३३३॥ सभामीशाननाथस्य, गत्वा चैवमुवाच सः॥ वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लापि त्वया प्रभो !॥३३४॥ अथ लोकान्तिकैर्देवैरुक्तः क्षेमङ्करः प्रभुः ॥ अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ॥ ३३५ ॥ वज्रायुधेन देवैश्र, कृतनिष्क्रमणोत्सवः ॥ प्रप्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ॥ ३३६ ॥ श्रुत्वा तद्देशनां वा-युधस्य गृहमीयुपः॥ उत्पत्ति चक्ररतस्या-उभ्यधादायुधरक्षकः ॥ ३३७ ॥ अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे ॥ ततः स चक्रे चक्रस्य. चक्री पूजां महीयसीम् ॥ ३३८ ॥ चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास षटखंड-मखंडाज्ञा शशास च ॥ ३३९॥ क्षेमङ्करजिनस्तत्र, समवासरदन्यदा ॥ चक्रिणेऽहंन्तमायात-मूचुश्च वनपालकाः ॥३४०। सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ॥ ३४१ ॥ ततो वैराग्यमासाद्य, सद्यः समगतो नपः ॥ निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ॥ ३४२॥ चतुर्मिर्निजराज्ञीना, सहस्रेथूभुजां तथा ॥ ससभिश्चात्मजशतैः, सहितो महितो जनैः ॥३४३॥ क्षेमङ्करप्रभोः पार्थे, गत्वा स व्रतमा. ददे ॥ तप्यमानस्तपस्ती, विजहार च भूतले ॥ ३४४ ॥ [ युग्मम् ] सहस्रायुधराजोऽपि, राज्ये न्यस्यान्यदा सुतम् ॥ गणाधीशस्य पिहिता-श्रवस्थान्तेऽग्रहीद्रतम् ॥ ३४५ ॥ स क्रमात् श्रुतपारीणो, विहरन पृथिवीतले ॥ समगस्तान्यदावा-युधराजर्षिणा समम् ॥ ३४६ ॥ ततश्च ती पितापुत्रौ, खाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरखान्ती, सममेव विजहतुः ॥ ३४७ ॥ अधिरुयाऽन्यदा शैल-मीपत्प्रागभारसंज्ञकम् ॥ पादपोपगमं नामा-ऽनशनं तौ वितेनतुः ॥ ३४८ ॥ पूर्णेच जीविते पंच-विंशत्यर्णवजीवितौ ॥ अवेयके तृतीये ता-वभूतां भासुरौ सुरौ ॥ ३४९ ॥
इतश्च जम्बूद्वीपे प्राग्-विदेहेषु महर्द्धिका ॥ विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ॥ ३५० ॥ प्रतीपभूपते. जोमि-शमनैकघनाघनः ॥राजा घनरथस्तस्या-मभूदद्भुतविक्रमः ॥३५१॥ गङ्गागीर्याविवेशस्थ, तस्याभूतासुभे प्रिये ॥ तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥ ३५२ ॥ जीवो वज्रायुधस्साय, व्युत्वा वेयकात्ततः॥ देव्याः प्रीतिमतीनाम्याः , कुक्षौ समवतीर्णवान् ॥ ३५३ ॥ प्रविशन्तं तदा वक्रे, गर्जन्तं विद्युदश्चितम् ॥ वर्षन्तममृतासारं, खने मेघ ददर्श सा ॥ ३५४ ॥ प्रातः स्वप्नार्थमुर्षीश-स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहड्डवः ॥ ३५५ ॥ सहस्रायुधजीवोऽपि, ततो प्रैवेयकाच्युतः ॥ देव्या मनोरमाह्वाया, उदरे समवातरत ॥ ३५६ ॥ सापि खग्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ॥ सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥ ३५७ ॥ पूर्णेथ समये ताभ्यां, प्रसूतावद्भुतौ सुतौ ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ॥ ३५८ ॥ पुत्रं तत्रादिमं भूमा-त्रामा मेघरथं जगी ॥ परं पुनढरथं, राजीखनानुसारतः ॥ ३५९ ॥ भूषयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ पाली क्रमादवर्द्धता, बालकल्पद्रुमाविव ॥३६०॥ रत्नेन काञ्चनमिय, बसन्तेनेव काननम् ॥ द्विती रूप-मभूष्यत तयोः क्रमात् ॥ ३६१ ॥ इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः ॥ तिस्रोऽभुवन् सुता, विश्वप्रायश्रिय इवाहताः। ॥ ३६२ ॥ ताखाद्या प्रियमित्राहा, द्वितीया तु मनोरमा ॥ तृतीया सुमतिनाम, जगत्रयमनोरमा ॥ ३६३ ॥ तत्र मेघरथायादा-अन्दने द्वे स पार्थिवः ॥ एका पुनदृढरथ-कुमाराय लघीयसीम् ॥ ३६४ ॥ कान्ताभिः सह तामिस्ती, देवीभिरिव नाकिनी ॥ मुखानी विषयान् कालं, भूयासमतिनिन्यतुः ॥ ३६५ ॥ पोधिता जीधनरथो-ऽन्यदा लोकान्तिकामरैः ॥ ददौ वार्षिकदानं स-द्वातैर्नुन इवाम्बुदा ॥ ३६६ ॥ राज्ये च यौवराज्ये च,