________________
उचराप्षयनसूत्रम् इतब ती गोपजीव-देवावधिनान्यदा ॥ भूगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ १५॥ निम्रन्थरूप नि माय, भृगोः सौधे समयतुः ॥ तो प्रेक्ष्य मुदितः मोपि, प्राणमद्रमणीयुतः ॥ १६ ॥ [ युग्मम् ] श्रुत्वा तद्देशनां श्राद्ध-धर्म च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा १ ॥ १७ ॥ तावूचतुः सुतौ द्वीते, माविनौ तौ च सन्मती ॥ शिशुत्व एव प्रवज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥ नान्तरायस्तदा कार्यः, प्रव्रज्यां गृहतोस्खयोः ॥ तौ हि प्रबजितौ लोकं, प्रभूतं बोधयिष्यतः ॥ १९ ॥ इत्युक्त्वा तो गतौ देवा-वन्यदा च ततध्युतौ ॥ गर्ने पुरोषसः पल्या, यशाया अवतरतुः ॥ २०॥ ततः सभार्यों गत्वाऽस्था-द्रामे कापि पुरोहितः॥ आजन्मापि मुनीन्मास्त्र-पश्यतां मत्सुताविति ॥ २१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च तो बालो, सत्र पचाविव हदे ॥२२॥ देवादिहागतान्साधू-मास्म सङ्गच्छतां सुतौ॥ तत्सङ्गमे हि चारित्रं, दुतमैतौ ग्रहीयतः॥२२॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्री, यशाभृगुपुरोहितौ ॥ २४ ॥"हे पुत्रौ।येी बतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचर्दशो दम्भा-द्विचरन्ति बका इव ॥ २५ ॥ गृहीत्वा डिम्मरूपाणि, ते विनिम्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥ २६ ॥ तधुवाभ्यां न गन्तव्यं, तेषां पार्य कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रग्धघातिनाम् ॥ २७ ॥" पितृभ्यां मोहमूढाभ्यां, शायौ ताविति शिबितौ ॥ क्रीडन्तौ जग्मतुः खैरं, बहिर्मामात्ततोन्यदा ॥ २८ ॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९ ॥ दैवाटस्य तस्याधः, साधवोपि समागताः ॥ उपचक्रमिरे भोकुं, पूर्वोपात्ताशनादिकम् ॥ ३० ॥ तच्च स्वाभाविकं वीक्ष्य, वटस्थौ तौ कुमारकौ ॥ दध्यतुर्भक्तमेवामी, भुजते न पुनः पलम् ॥ ३१ ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोपश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः १ ॥ ३२ ॥ किञ्चावामीदृशान् कापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्रायां, जाति सस्मरतुर्निजाम् ॥३३॥ ब्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुभ तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः ॥३४॥ध्यायन्तौ सावेवमुत्तीर्य तस्मा-न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥ गत्वा खीयं सौधमभ्येत्य ताता-ऽभ्यर्ण चञ्चवर्णमित्यभ्यधत्ताम् ॥ ३५ ॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषतु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तपाह
मूलम्-असासयं दद्दुमिमं विहारं, बहुअंतरायं न य दीहमाउं ।
तम्हा गिहंसी न रई लभामो, आमंतयामो चरिसामु मोणं ॥ ७॥ प्याख्या-अशावतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, बहवः अन्तराया रोगादयो यत्र तहन्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाघायुषोऽभावात् , यत एवं तस्माद्गृहे न रतिं लभावहे, अत एषामंत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ॥ ७॥ एवं ताभ्यामुक्ते
मूलम्-अह तायओ तस्थ मुणीण तेसिं, तवस्स वाघायकर वयासि।
इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ ८॥ म्याख्या-अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिमावयोस्तयोः कुमारयोः तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत् , तदेव दर्शयति । इमा पाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाधमावे गत्याधमापात् । तथा च वेदवचः-"अनपत्यस्य लोका न सन्तीति" अन्यैरप्युक्तं-"पुत्रेण जायते लोक, इसेषा वैदिकी श्रुतिः॥ जप पुत्रस्य पुत्रेण, वर्गलोके महीयते ॥१॥" इति ॥ ८॥ यत एवं तस्मात्
मूलम्-अहिज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहिं, आरएणगा होह मुणी पसत्था ॥९॥ व्याख्या-अधीत्य वेदान् , परिवेष्य भोजयित्वा विप्रान् , पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा
इति वाक्यालङ्कारे, भोगान् सह स्त्रीमिः, आरण्यको अरण्यवासितापसत्रतधारिणौ 'होहत्ति' भवतं युवा मुनी प्रशस्ताविति सूत्रद्वयार्थः ॥ इत्यं तेनोक्ते कुमारौ यदकाष्र्टी तदाह