________________
उचराणवनस्लम
॥१४॥ विपिने खितः ॥ १५३॥ स च कण्ठगतमाणो-ऽनया मदनरेखया ॥ निमितः प्रापितच, जैनधर्म विपनवान् ॥ १५४ ॥ दशार्णवायुर्देवोऽभू-द्रसलोके हरिप्रमः ॥ स चाहं पुण्यनैपुण्या-मेनां द्रक्षुमिहागमम् ॥ १५५ ॥ पर सम्यक्त्तवमूलं श्री-जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मा त-धर्माचार्यों ससौ मम ॥ १५६ ॥ यदुक्त-"जो बेन सुद्धधम्ममि ठाविजो संजएण गिहिणा वा ॥ सो चेव तस्स जायइ धम्मगुरू धम्मदाणाजो ॥ १५७ ॥" मत एव मया पूर्व, नतासौ धर्मसेवधिः ॥ निशम्येति मनसेवं, चिन्तयामास खेचरः ॥ १५८ ॥ बहो। बीजेनधर्मस, प्रभावो भुवनातः॥ सौल्यं ददाति निःसंख्यं, भणमात्रं श्रितोपि यः । १५९ ॥ सुरोष मदनामूचे, किं कुहं तवेहितम् ॥ सावादीत्तत्त्वतोभीष्टं, कर्तुं नो यूयमीधराः ॥ १६० ॥ यन्मे जन्मजरामृत्यु-रोगादिरहितं हितम् ॥ मुक्तिसौख्यं प्रियं तच, खोयमेनैव सिध्यति ॥ ११ ॥ तयापि मां सुरप्रष्ठ 1, मिथिलावा नव दुतम् ॥ परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ १६२ ॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ॥ जन्मदीक्षाकेवलानां, स्थानं मलीनमीशयोः ॥ १६३ ॥ तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासुरौ ॥ साध्वीनां सन्निधी ताथ, प्रणम्याग्रे न्यषीदताम् ॥ १६४ ॥ ततः साध्व्योऽभ्यधुमें, यलब्ध्वा मानुषं मवम् ॥ धर्माधर्मविपाकम, ज्ञात्वा धर्मो विधीयताम् ॥ १६५ ॥ विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः॥१६६ ॥ इत्यादिदेशनाप्रान्ते, मदनामवदत्सुरः ॥ एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७॥ सावीदय मे प्रेम्णा, कृतं दुःखौघदायिना ॥ भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ॥ १६८ ॥ तदहीप्याम्यहं दीक्षां, त्वं तु खाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताच ययौ दिवम् ॥ १६९ ॥ साध्वीनामन्तिके तासां, प्राणाजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च न्यधात्तपः ॥ १७ ॥
इतश्च तस्य बालस्य, प्रभावणाखिला द्विषः ॥ नेमुः पमरथं देव-महिमेव दुमा जिनम् ॥ १७१ ॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वयोचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिमि-रिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्यमाणः, क्रमाद्धिं चमार सः ॥ १७३ ॥ किश्चिदृद्धिं च सम्प्रास-चटुलैश्चलनैश्चलन् ॥ ब्रुवंश्च मन्मनालापै-विधं विश्वममोदयत् ॥ १७४ ॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे ॥ निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ॥ १७५ ॥ सोय प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् ॥ एकशो दर्शिता एव, जग्राह सकलाः कलाः ॥ १७६ ॥ क्रमाष यौवनं प्रासो, लावण्यजलवारिधिः ॥ अकाम्यत स देवीमि-रपि विश्वमनोहरः ॥ १७७ ॥ यासां रूपं प्रेक्षमाणा, जितदेवागनागणम् ॥ मन्ये सर्वेपि गीर्वाणा, निर्निमेषदृशोऽभवन् ॥ १७८॥ इक्ष्वाकुवंशजा राज-कन्याथातर्यशालिनीः ॥ अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ॥ १७९ । [ युग्मम् ] मघवानिव देवीमिः, समं तामिः समं सुखम् ॥ मुजानो गमयामास, कालं कञ्चिनिमेषवत् ॥ १८ ॥ अन्यदा च नर्मि राज्ये, न्यख पारयो नृपः ॥ वैराग्यातमादाय, क्रमानाप परम्पदम् ॥ १८१॥ ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा ॥ अन्यावशब्दो व्यर्थोभू-द्वाच्याभावायथा भुवि ॥ १८ ॥
इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ॥ तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥ १८३ ॥ राज्ये बस ततश्चन्द्र-यशसं सचिवादयः ॥इयोः सोदरयोदेहे, समं सञ्चस्करुस्तयोः ॥ १८४ ॥ ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः ॥ पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥ १८५ ॥ अन्यदा च नमे राज्ञो, राज्यसारः सितद्विपः ॥ उन्मूल्यालानमुन्मत्तो-उचलद्विन्ध्याचलम्प्रति ॥ १८६ ॥ सुदर्शनपुरोपान्ते, प्रजन्तं तच दन्तिनम् ॥ अपश्यंश्चन्द्रयशसो, वासालीखस सेवकाः ॥ १८७ ॥ तद्विपोयं यातीति, ते नृपाय न्यवेदयन् ॥ भूपोपि तं चिराखिन्नं, पुरे प्रावीविशबिजे ॥ १८८ ॥ तत्रस्थं कुअरं तच, ज्ञात्वा चरनरैनमिः ॥ तन्मार्गणाय तत्रैक, प्रेषीत्सन्देशहारकम ॥ १८९॥ सोपि गत्वावदचन्द्र-यशसं धतसौष्ठवः॥ वक्ति त्वां मन्मुखेनेति, राजनमिमहीपतिः॥१९॥ गृहीतोस्ति त्वया त-हस्ती यः स तु मामकः ॥ तदेनं प्रेषयः सद्यो, नान्यदीयं हि सुस्थिरम् ॥ १९१ ॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ॥ मागितानि हि रखानि, दीयन्ते न हि केनचित् ॥ १९२ ॥ भवन्ति न च कलापि, नासा तान्यतितामि भोः ! ॥ प्रामाणि किन्तु बलिभि-रिमोग्या हि भूरियम् ॥ १९३ ॥ तां चन्द्रचससो पाचं, दूतो गत्वाऽवदन्नमेः ॥ कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ॥ १९४ ॥ प्रत्यवन्तीन् प्रतले,