________________
॥१२२॥
उत्तराषवनवम् विलेषणः ॥हतोऽस्मस्लामिना दीनः, स मेपो पिखरं रसन् । ॥ १७ ॥ तां दशा सख पाई, न प पास
सहे ॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः। ॥ १८ ॥ धेनुर्जगी सुत । तदैव मया तवोक्त-पूर्णायुसोचमिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय पूर्ति विधाय, मां प्रश्रुतामनुगृहाण ग्रहाण दुग्धम् ॥ १९ ॥ इत्पुरता स्टान्त इति सूत्रार्थः ॥ ३ ॥ एवं स्टान्तमुक्त्वा तमेवानुवदन् दार्शन्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिढे, ईहइ नरयाउअं ॥४॥ . व्याख्या-यथा येन प्रकारेण खलु निधये स इति पूर्वोक्तखरूप उरन आदेशाय प्रापूर्णकार्य समीहितोऽसापादेशाय भावीति कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेनैव न्यायेन वालो मूढः, अधर्मः पापमिटो वस्खासौ अधर्मेष्टः, यहा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते काम्छति तदनुकूलाचरणेन नरकायुकं नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाहमूलम्-हिंसे बाले मुसावाई, अद्धाणमि विलोवए। अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥५॥
इस्थीविसयगिद्धे अ, महारंभपरिग्गहे । मुंजमाणे सुरं मंसं, परिवूढे परं दमे ॥६॥
अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउ नरए कंखे, जहा एसव एलप ॥७॥ व्याख्या-हिंस्रः खभावत एव प्राणिघातकः, बालोज्ज्ञः, सपावादी असत्यभाषकः, अध्वनि मार्गे प्रजतो जवानिति शेषः, विविधं सर्वखहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुराविड चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु हरेति' कमिति कस्वार्थ नु वितर्के हरिष्यामीत्यभ्यवसायी कंनुहरः, शठो वक्राचारः ॥५॥ स्त्रीषु विषयेषु च गृद्धः, षः समुचये, महानपरिमित आरम्भो मूरिजन्तूपमर्दको न्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुजानः खादन् सुरां मधं मांसं, परिवृढः पुष्टमांसशोणित. तया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥६॥ अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो वृहजठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपलक्षणमेतत् , आयुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकारम्भितया कमिव क इवेत्याह-'जहा एस व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना सार्घश्लोकद्वयेनारम्भरसगृद्धी प्रोक्त, आउअमित्यादिना श्लोकार्धेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ॥७॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाहमूलम्-आसणं सयणं जाणं, वित्तं कामे अभुजिआ। दुस्साहडं धणं हिच्चा, बहु संचिणिआरयं ॥८॥
तओ कम्मगुरू जंतू, पञ्चप्पन्नपरायणे । अएव आगयाएसे, मरणंतमि सोअई ॥९॥ व्याख्या-आसनं, शयनं, यानं वाहनं, वित्तं, कामांध शब्दादीन् , भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते इति दुःसंहतं धनं हित्वा पूताचसययेन, बहु प्रभूतं सचित्योपायं रजोऽष्टप्रकार कर्म ॥ ८ ॥ ततः कर्मसञ्चयानन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । “एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएबत्ति' अजः पशुः स चोह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुर्णके आगते सति, अनेन प्रपञ्चितवेदिविनेयानुप्रहायोक्तमप्युरनरष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावःययाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां! विषयन्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा! केदानी मया गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकसापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ ९॥ ऐहिकमपायमुक्त्वा पारमविकमाहमूलम्-तओ आउपरिक्खिणे, चुआ देहा विहिंसगा।आसुरीअं दिसं बाला, गच्छंति अवसा तमं॥१०॥
न्याख्या-ततः शोचनान्तरं 'भाउति' आयुषि तवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयगते च्युतो अटो देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं जासुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतानः किन्तु भूयांस इति सूचनायें, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निबंधयारतमसा, वबगयगहचंदसूर