________________
४२
देवेन्द्रसूरिविरचितस्वषकः
'पाणं लभ, न हवाइ उदम् । मंजणार्थ उदय न
वर्ण अहवयं ॥
[ गाथा
(आ० नि० ० १११) इति ॥१८॥ अथ जलवादिकषायान स्वरूपं व्याचिस्यादराईरिलो परविसे होटो । विसिलयाकडुडियरी भोषणे भाणी ॥१॥
इह राशिया सदाशये । ततो जरातिर क्रोधः, यथा पचादिभिर्जलमध्ये रात्री - रेखा विणा शीघ्रमेवी या garmasti weds व्या संचलन कोऽभिधीयते । रेणुमणिः प्रत्याख्यातावरणः क्रोध, हावा तीव्रवार मध्यविदितरेखावत् विरेण इति भावः । पृथिवीराजिसशस्त्वत्याख्यानावरणः, यथा स्कुटितशि राजी रादिभिः पूरिता कळेनापनीयते, एसेोऽपि ख्यातावरणापेक्षा नविन इति भावः ३ । विदलित निः ४ | उप कोषः ॥
तान्धी
हदानी नानोऽभिधीयते तत्र तिमिसनमा मथा विनिशा-दी लतादेवन एवं यस्यास्या
नमसि संज्वलनमानः १ | मन म वयस्यमानस्योदये जीवोऽपि कष्टेन समतिको प्रयासमा २१। पारिहरुपायैरति महानगति एवं यस्य मानस्योदये जीवोऽप्यति तरी महता कळेल नमति सोऽयुपगोत्याच्यानावरणीयानः ३ । शिलायां घटितः शैलः शैलवासी स्तम्भ तैलस्तम् मान कथमप्यनीय इत्यर्थः ४ ||१९|| उक्तविधमानः । अथ मायलोमी व्याख्यानयवादचापाकलेटिगोधुतिमिसंगघणव सिमलसमा ।
---
लोटो हल्दियंजणकदम किमिरामसामाणी ||२०||
यायाव लेखिकासमा संयत्तनी, धनुषादीनामुल्लिख्यमानानां या लेखिका वक्रत्वा पतति यथाऽसी कोमलत्वाने जीक्रियते, एवं यस्याउ समुत्पन्नाऽपि हृदये तिनैव निवर्तमा संलनी माया ? | गौः बलीवर्दस्तस्य मार्गे गच्छ
१ मूलगुणाना लाभं न लभते मूलगुन । संज्वलनानामुदये न लमते चरणं यथाख्यातम्