________________
[ गाधा
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
स्वस्वभवपर्यन्तावलिकायामुदय एव नोदीरणा, अन्यत्र मनुष्यायुषः प्रमत्त गुणस्थानकादुर्ध्वमुदीरणा न भवति किन्तूदय एव केवलः ३१' । तथा मनुष्यगति पञ्चेन्द्रियजाति त्रस बादर-पर्याप्त सुभगा ऽऽदेय-यशः कीर्ति तीर्थंकररूपाणां नवनामप्रकृतीनां ४० उच्चगोत्रस्य च ४१ सयोगिकेवलिगुणस्थानकं यावद् युगपद् उदय उदीरणे, अयोग्यवस्थायां तृदय एव नोदीरणा ||१५||
२७८
सम्प्रति कस्मिन् गुणस्थानके काः प्रकृनीर्वघ्नाति ? इति बन्धविशेषनिरूपणार्थमाहतित्थगराहारगविरहियाओं अज्जेइ सव्यपगईओ |
मिच्छतवेयगो सासणो वि इगुवीससे लाओ || ५६ ।।
इह बन्धे प्रकृतीनां विंशं शतमधिक्रियते एतच प्रागेव प्रकृतिवर्णनायामुक्तम् । तत्र ‘मिथ्यात्ववेदकः, मिथ्यादृष्टिः 'तीर्थकर ऽऽहारकरहिताः ' तीर्थकरा - ऽऽहारकशरीग-ऽऽहारकाङ्गोपाङ्गवर्णाः शेषाः सर्वा अपि प्रकृतीः सप्तदशोत्तरशतमङ्ख्या: 'अर्जयति' वध्नाति तीर्थकरा-SSहारकद्विके तु न तस्य चन्धमायातः, तयोर्यथामङ्ख्यं सम्यक्त्व-संयमप्रत्ययत्वात् । तथा 'सामाद'नोऽपि ' सासादनसम्यग्दृष्टिरपि 'एकोनविंशतिशेषाः' एकोनविंशतिवर्जाः शेर्पा एकोत्तरशतसङ्ख्याः प्रकृतीध्नाति । तत्र तिस्रः प्रकृतयः प्राक्तव्य एव, तासां बन्धाभावे कारणमिहापि तदेवानुसरणीयम् : शेषास्तु षोडश प्रकृतय इमाः -- मिध्यात्वं नपुंसकवेदः नरकगतिः नरकानुपुर्वी नरकायुः एक-द्वि-त्रि- चतुरिन्द्रियजातयः इण्डसंस्थानं सेवार्त संहननम् आतपनाम स्थावग्नाम सूक्ष्मनाम साधारणनाम अपर्याप्तकनामेति । एता हि मिध्यात्वोदर्यानिमित्ताः, न च मिध्यात्वोदयः सासादने विद्यते इत्येता अपि सासादनस्य न बन्धमायान्ति ॥ ५६ ॥
छायालसेस मीसो, अविग्यसम्मो तियाल परिसेसा | तेवण्ण देसविरओ, विरओ सगवण्णसेसाओ ||१७||
'मिश्रः' सम्यग्मिध्यादृष्टिः 'पट्चत्वारिंशच्छेषाः, षट्चत्वारिंशद्वजाः चतुःसप्ततिसङ्ख्याः प्रक्रतीर्बध्नाति । तत्रकोनविंशतिप्रकृतयां बन्धायोग्याः प्राक्तन्य एव शेपास्त्विमा:- स्त्यानद्धित्रिकम् अनन्तानुबन्धिचतुष्टयं स्त्रीवेदः तिर्यग्गतिः तिर्यगानुपूर्वी तिर्यगायुः प्रथमा ऽन्तिमवर्णानि चत्वारि संस्थानानि प्रथमा - ऽन्तिमत्रर्जानि चत्वारि संहननानि उद्योतम् अप्रशस्तविहायोगतिः दुर्भगं दुःस्वरम् अनादेयं नीचैगोत्रमिति । एताः पञ्चविंशतिप्रकृतयोऽनन्तानुबन्ध्युदयनिमित्ताः, न च
१ इत उर्ध्वम् - मणुयगइजाइतसवादरं च पज्जससुभगमाइज्ज । जसकित्ती तित्थयर नामस्स हव नव एया।। इत्येषा गाथा सूत्र ॥ यातयोपात्त मुद्रितादर्श एवं विद्यते न च स्मत्पार्श्ववर्तिषु समप्रादर्शष्विति नहताम्मा भिरत्र ।। २ सं० १ ० म० छा० नवाना नामप्र० ॥