________________
२१६ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः विंशत्यादिष्वष्टपर्यन्तेषु द्वादशसूदयस्थानेषु यथासङ्ख्यमेकादिसङ्ख्याः 'उदयविधयः' उदयप्रकारा उदयभङ्गा इत्यर्थः । तत्र विंशतावेको भङ्गः, स चातीर्थकरकेवलिनोऽवसेयः । एकविंशतौ द्विचत्वारिंशत्-तत्रैकेन्द्रियानधिकृत्य पञ्च, विकलेन्द्रियानधिकृत्य नव, तिर्यपञ्चेन्द्रियानधिकृत्य नव, मनुष्यानप्यधिकृत्य नव, तीर्थ करमधिकृत्यैकः, सुरानधिकृत्याष्टौ, नैरयिकानधिकृत्येक इति द्विचत्वारिंशत् ४२ । चतुर्विंशतावेकादश, ते चेकेन्द्रियानेवाधिकृत्य प्राप्यन्ते, अन्यत्र चतुर्विंशत्युदयस्थानस्याप्राप्यमाणत्वात् । पञ्चविंशतो त्रयस्त्रिंशत्-तत्रैकेन्द्रियानधिकृत्य सप्त. वैक्रियतिर्यपञ्चेन्द्रियानधिकृत्याष्टो, वैक्रियमनुष्यानप्यधिकृत्याष्टी, आहारकसंयता नाश्रित्यकः. देवानप्यधिकृत्याष्टौ, नैरयिकानधिकृत्यैक इति त्रयस्त्रिंशत् ३३ । पड्विशतौ षट शतानि ६००-तत्रैकेन्द्रियानाश्रित्य त्रयोदश, विकलेन्द्रियानधिकृत्य नव, प्राकृततियक्पञ्चेन्द्रियानधिकृत्य द्वे शते एकोननवत्यधिक २८९, प्राकृतमनुष्यानप्यधिकृत्य द्वे शते एकोननवत्यधिक २८९ इति षट् शतानि ६०० । सप्तविंशतौ त्रयस्त्रिंशद्-तत्रैकेन्द्रियानाश्रित्य पट् , वैक्रि पतिर्यकाञ्बेन्द्रियानधिकृत्याष्टो, वैक्रियमनुष्यानधिकृत्याष्टी, आहारकसंयतानधिकृत्यैकः, केवलिनमधिकृत्यैकः, देवानधिकृत्याष्टो, नैरयिकानधिकृत्यैक इति त्रयस्त्रिंशत् ३३ । अष्टाविंशतौ द्वयधिकानि द्वादश शतानि १२०२-तत्र विकलेन्द्रियानधिकृत्य षट् , प्राकृततिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि ५७६, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्सत्यधिकानि ५७६, वैक्रियमनुष्यानधिकृत्य नव, आहारकसंयतानधिकृत्य द्वौ, देवानधिकृत्य षोडश, नारकामधिकृत्यैक इति । एकोनत्रिंशति पश्चाशीत्यधिकानि सप्तदश शतानि १७८५-तत्र विकलेन्द्रियानधिकृत्य द्वादश, तिर्यपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि ११५२, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पश्च शतानि षट्सप्तत्यधिकानि ५७६, वैक्रियमनुष्यानधिकृत्य नव, आहारकसंयतानधिकृत्य द्वौ, तीर्थकरमधिकृत्यैकः, देवानधिकृत्य षोडश, नारकानधिकृत्यैक इति । त्रिंशति एकोनत्रिंशच्छतानि सप्तदशाधिकानि २६१७-तत्र विकलेन्द्रियानधिकृत्याष्टादश, तिर्यक्पञ्चेन्द्रियानधिकृत्य सप्तदश शतान्यष्टाविंशत्यधिकानि १७२८, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टो, मनुष्यानधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि ११५२, वेक्रियमनुष्यानधिकृत्येकः, आहारकसंयतानधिकृत्यैकः, केवलिनमधिकृत्यैकः, देवानधिकृत्याष्टौ । एकत्रिंशत्येकादश शतानि पञ्चषष्टयधिकानि ११६५-तत्र विकलेन्द्रियानधिकृत्य द्वादश, तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विपश्चाशदधिकान्येकादश शतानि ११५२, तीर्थकरमधिकृत्यैकः । एको नवोदये । एकोऽष्टोदये । सर्वोदयस्थानेषु सर्वसङ्ख्यया भङ्गाः सप्तसप्ततिशतान्येकनवत्यधिकानि ७७९१ इति ॥२७-२८।।
१ त० म० करान° ॥