________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
ऽभिधानायां षष्टष्पृथिव्यां द्वाविंशतिसागरोपमाणि भवप्रत्यया देताः प्रकृतीबद्ध्वा पर्यन्तान्तमुहूर्ते सम्यक्त्वमासाद्य मनुष्येषूत्पद्य देशविरतिमासाद्य चतुः पल्योपमस्थितिषु देवेषु देवत्वमनुभूयाऽप्रतिपतितसम्यक्त्व एव मनुष्येषूत्पद्य सम्पूर्ण संयमं परिपाल्य नवमग्रैवेयक एकत्रिंशत्सागरोपमस्थितिकः सुरसद्मजन्मा समजनि, तत्र चान्तर्मुहूर्तोर्ध्वं मिथ्यात्वं जगाम, पुनरेव तत्र च वर्तमानो मिथ्यादृष्टिरपि भवप्रत्ययादेवैताः प्रकृतीने वध्नाति, तदनु पर्यन्तान्तमुहूर्ते सम्यक्त्वमवाप्याप्रतिपतितसम्यक्त्वो मनुष्येषूत्पद्य सर्वविरतिमनुपालय तथैव गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्पष्टिसागरोपमाणि सम्यक्त्वकालं पूरयित्वा मनुष्येष्वन्तमुहूर्तं सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयं षट्षष्टिप्रमाणं सम्यक्त्वकालं वारत्रयमच्युतगमनेन पूरयति । तदेवं नरजन्मसहितं चतुःपल्योपमाधिकं पञ्चाशीत्यधिकं सागरोपमशतमासां स्थावरचतुष्टय एकेन्द्रिय-विकलेन्द्रियजाति आतपलक्षणानां नवानां प्रकृतीनां पञ्चेन्द्रियेष्ववन्धस्थितिः परमा भवति । तथा चावाचि
६५
'छट्टीए नेरइओ, भवपच्चयओ उ अयर बावीसं । देसविरओ उ भविउं, पलियचउक्कं पढमकप्पे ॥ पुण्युत्तकालजोगो, पंचासीयं सयं सच उपल्लं आयवथावरच उवि गलतियगए गिन्दिय अबंधो अपमसंघयणागिखगईअणमिच्छतु भगथीणतिगं । निय नपु इत्थि तसं, पणिदिसु अबंधठिइ परमा || ५७||
।। इति ।। ५६ ।।
अप्रथमशब्दस्य प्रत्येकं सम्बन्धाद् अप्रथम संहननानि ऋषभनाराच नाराचाऽर्धनाराचकोलिका सेवार्तसंहननलक्षणानि पञ्च, अप्रथमा आकृतयः - संस्थानानि न्यग्रोधपरिमण्डल-सादिवामन कुब्ज - हुण्डस्वरूपाणि, अप्रथमखगतिः - अप्रशस्तविहायोगतिः, “अण" त्ति अनन्तानुबन्धितः - क्रोध-मान- माया-लोभलक्षणाश्चत्वारः, मिथ्यात्वम्, त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् दुत्रिक-दुर्भग-दुःखरा-नादेयस्वभावम् स्त्यानर्द्धित्रिकं निद्रानिद्रा प्रचलाप्रचला - स्त्यानहिरूपम्, “निय" त्ति नीचैगोत्रं "नपुंसक वेदः स्त्रीवेद इति एतासां पञ्चविंशतिप्रकृतीन नरभवसहितं "दुतीसं" ति द्वात्रिंशं शतमतराणां भवतीति शेषः । एतदुक्तं भवति-कथिद् जन्तुः सर्वविरतिमनुपालय गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्पष्टिसागरोपमाणि सम्यग्दर्शनका प्रपूर्य मनुष्येष्वन्तमुहूर्तं सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयं षट्षष्टिप्रमाणं
१ पष्ट्यां नैरयिको भवप्रत्ययात्त्वतराणि द्वाविंशतिः । देशविरतस्तु भूत्वा पल्य चतुष्कं प्रथमकल्पे ॥ पूर्वोक्त कालयोगः पञ्चाशतं शतं सचतुप्पल्यम् । आतपस्थावरचतुर्वि कलत्रिकै केन्द्रियाणामबन्धः ॥