________________
२५३
षडशीतिनामा चतुर्थः कर्मग्रन्थः। " 'पण अंतराय अन्नाण तिनि अच्चक्खुचक्खु दस एए । मिच्छे साणे य हवंति मीसए अंतराय पण ॥ नाणतिग दंसणतिगं, मीसगसम्मं च बारस हवंति । एवं च अविरयम्मि वि, नवरि तहिं दंसणं सुद्धं ॥ देसे य देसविरई, तेरसमा तह पमत्तअपमचे । मणपज्जवपक्खेवा, चउदस अप्पुवकरणे उ ॥ वेयगसम्मेण विणा, तेरस जा सुहुमसंपराउ ति । ते च्चिय उवसमखीणे, चरितविरहेण बारस उ ॥ खाओवसमिगभावाण कित्तणा गुणपए पडुच्च कया । उदइयभावे इण्हि, ते चेव पड्डुच्च दंसेमि ॥ - चउगइयाई इगवीस मिच्छि साणे य हुति वीसं च । मिच्छेण विणा मीसे, इगुणीसमनाणविरहेण ॥ एमेव अविरयम्मी, सुरनारयगइविओगओ देसे । सत्तरस हुँति ते चिय, तिरिगइअस्संजमाभावा ॥ पन्नरस पमत्तम्मी, अपमत्ते आइलेसतिगविरहे । ते च्चिय बारस सुक्केगलेसओ दस अपुव्वम्मि ॥ एवं अनियट्टिम्मि वि, सुहमे संजलणलोभमणुयगई । अंतिमलेसअसिद्धत्तभावओ जाण चउ भावा ॥ संजलणलोभविरहा, उवसंतक्खीणकेवलीण तिगं ।
- लेसाभावा जाणसु, अजोगिणो भावदुगमेव ॥ १ पञ्चान्तरायाः अज्ञानानि त्रीणि भचक्षुश्चक्षुः दश एते । मिथ्यात्वे सासादने च भवन्ति मिश्रके अन्तरायाः पञ्च ॥ ज्ञानत्रिकं दर्शनत्रिकं मिश्रसम्यक्त्वं च द्वादश भवन्ति । एवं चाविरतेऽपि नवरं तत्र दर्शनं शुद्धम् । देशे च देशविरतिस्त्रयोदशी तथा प्रमत्ताप्रमत्तयोः । मनःपर्यवप्रक्षेपात चतुर्दश अपूर्वकरणे तु ।। वेदकसम्यक्त्वेन विना त्रयोदश यावत् सूक्ष्मसम्पराय इति । त एव उपशान्तक्षीणयोः चारित्रविरहेण द्वादश तु ॥ क्षायोपमिकभावानां कीर्तना गुणपदानि प्रतीत्य कृता । औदयिकमावे इदानी तान्येव प्रतीत्य दर्शयामि ॥ चतुर्गत्यादिका एकविंशतिमिथ्यात्वे सासादने च मवन्ति विंशतिश्च । मिथ्यात्वेन विना मिश्रे एकोनविंशतिरज्ञानविरहेण ॥ एवमेवाविरते सुरनारकगतिवियोगतो देशे । सप्तदश भवन्ति त एव तिर्यग्गत्यसंयमामावात ।। पञ्चदश प्रमत्तेऽप्रमत्ते आदिलेश्यात्रिकविरहे । त एव द्वादश शुक्लैकलेश्यातो दश अपूर्वे ।। एवमनिवृत्तेऽपि सूक्ष्मे सवलनलोममनुजगत्योः। अन्तिमलेश्यासिद्धत्वयोर्भावाद् जानीहि चत्वारो मावाः । सज्वलनलोभविरहादुपशान्तक्षीणकेवलिनां त्रिकम् । लेश्याभाबाजानीहि अयोगिनो भावद्विकमेव ।।
३०