________________
६९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः।
२२६ - ओसारिए से समए भवइ ? नो इण8 समडे, कम्हा ? जम्हा संखिजाणं तंतूणं समुदयसमितिसमागमेणं' पडसाडिया निष्फजइ, उवरिल्लयम्मि तंतुम्मि अच्छिन्ने हिडिल्ले तंतू न छिजइ, अन्नम्मि काले उवरिल्ले तंतू छिज्जइ अन्नम्मि काले हिडिल्ले तंतू छिज्जइ, तम्हा से समए न भवइ । एवं वयंत पन्नवगं चोयए एवं वयासी-जेणं कालेणं तेणं तुन्नागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिन्ने से समए १ न भवइ, कम्हा १ जम्हा संखिज्जाणं पम्हाणं समुदयसमिइसमागमेणं एगे तंतू निष्फज्जइ, उवरिल्ले पम्हम्मि अच्छिन्ने हिडिल्ले पम्हे न छिज्जइ, अन्नम्मि काले उवरिल्ले पम्हे छिज्जइ अन्नम्मि काले हिडिल्ले पम्हे छिज्जइ, तम्हा से समए न भवइ । एवं वयं पन्नवगं चोयए एवं वयासी-जेणं कालेणं तेणं तुन्नागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिन्ने से समए ? न भवइ, कम्हा ? जम्हा अणंताणं संघायाणं -समुदयसमिइसमागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अविसंघाइए हिडिल्ले संघाए न विसंघाइज्जइ, अन्नम्मि काले उवरिल्ले संघाए विसंघाइज्जइ अन्नम्मि काले हिडिल्ले संघाए विसंघाइज्जइ, तम्हा से समए न भवइ । इत्तो वि णं सुहुमतराए समए पन्नत्ते समणाउसो! १ (पत्र १७५-२)॥ असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिय त्ति पचुच्चइ २ ( पत्र १७८-२) ॥
सङ्खये या आवलिका आनः, एक उच्छ्वास इत्यर्थः३ । ता एव सङ्ख्य या निःश्वासः ४ । द्वयोरपि कालः प्राणुः ५ । सप्तभिः प्राणुभिः स्तोकः ६ । सप्तभिः स्तोकैलेवः ७ । सप्तसप्तत्या लवानां मुहूर्तः ८ । त्रिंशता मुहूर्तेरहोरात्रः ९ । तैः पञ्चदशभिः पक्षः १० । ताभ्यां द्वाभ्यां मासः ११ । मासद्वयेन ऋतुः १२ । ऋतुत्रयमानमयनम् १३ । अयनद्वयेन संवत्सरः १४ । पञ्च. भिस्तैयु गम् १५ । विंशत्या युगैर्वर्षशतम् १६ । तैदेशभिवर्षसहस्रम् १७ । तेषां शतेन वर्षलक्षम् १८ । चतुरशीत्या च वर्षलक्षैः पूर्वाङ्ग भवति १६ । पूर्वाङ्ग चतुरशीतिवर्षलझेगुणितं पूर्व भवति २०, तच्च सप्ततिः कोटिलक्षाणि षट्पश्चाशच्च कोटिसहस्राणि वर्षाणाम् । उक्तं च
, "पुव्वस्स य परिमाणं, सयरिं खलु होति कोडिलक्खाओ।
छप्पन्नं च सहस्सा, बोधव्वा वासकोडीणं ।। (जीवस० गा० ११३) स्थापना-७०५६०००००००००० । इदमपि चतुरशीत्या लक्षगुणितं त्रुटिताङ्गं भवति २१ । एतदपि चतुरशीत्या लक्षैगुणितं त्रुटितम् २२ । एतदपि चतुरशीतिलौगुणितमटटाङ्गम २३ । एतदपि चतुरशीत्या लौगुणितमटटम् २४ । एवं सर्वत्र पूर्वः पूर्वो राशिश्चतरशीतिलक्षस्वरू
१ ०णं एगा ५० अनुयोगद्वारे ।। २-३ ०ए मवइ ? न भ० अनुयोगद्वारे ॥ ४ पूर्वस्य च परिमाणं सप्ततिः खलु मवति कोटि लक्षाणाम् । षट्पञ्चाशच्च सहस्रा ज्ञातव्या वर्षकोटीनाम् ।।