________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[गाथा अवहीरइ । तीसे य सेढीए कालखित्तेहिं अवहारो मग्गिज्जइ-कालओ 'ताव असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलप डुप्पन्न । किं भणियं होइ ?तीसे सेढीए अंगुलायए खंडे जो पएसरासी तस्स जं पढमवग्गमूलपएसरासिमाणं तं तइयवग्गमूलपएसरासिपडुप्पाइए समाणे जो पएसरासी हवइ एवइएहिं खंडेहिं अबहीरमाणी अवहीरमाणी जाव निहाइ ताव मणुस्सा वि अवहीरमाणा अबहीरमाणा निठंति । आह कहमेगा सेढी एदह-- मित्तेहिं खण्डेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरइ ? आयरिओ आह--खेत्तस्स सुहुमत्तणओ । सुत्ते वि जं भणियं--
सुहमो य होइ कालो, तत्तो सुहुमयरयं हवइ खित्तं ।
अंगुलसेढीमित्ते, ओसप्पिणीओ असंखिज्जा (अनु० चू० पत्र ७२) इति । अतो निरयादिभ्यः सकाशात् स्तोका नराः, तेभ्यो नारका असङ्ख्य यगुणाः । यत एवमनुयोगद्वारेषु नारकपरिमाणमुपदर्श्यते
नेरइयाणं भंते ! केवइया वेउब्वियसरीरा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता, तं जहा-- बदिल्लया मुश्किल्लया य । तत्थ णं जे ते बदिल्लया ते णं असंखेज्जा असंखिजाहिं उस्सप्पिणिअवसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो । तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बीयवग्गमूलपडुप्पन्न, अहव णं अंगुलबिइयवग्गमूलघणपमाणमित्ताओ सेढीओ ॥ ( पत्र १९९..२)
अस्येयमक्षरगमनिका-नारकाणां बद्धानि वैक्रियशरीराण्यसङ्खये यानि, प्रतिनारकमेकैकवैक्रियसद्भावाद् नारकाणां चाससाथ यत्वात् , तानि च कालतोऽसङ्ख्य योत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्तु प्रतरासङ्ख्य यभागवर्त्य सङ्खये यश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति । ननु प्रतरासङ्खये यभागेऽसङ्ख्य ययोजनकोटयोऽपि भवन्ति तत् किमेतावत्यपि क्षेत्रे या नभाणयो भवन्ति ता इह गृह्यन्ते ? न, इत्याह--"तासि णं सेढीणं विक्खंभसूई" इत्यादि । तासां श्रेणीनां विष्कम्भसूचिर्विस्तरश्रेणिर्णायेति शेषः । कियती ! इत्याह--'अंगुल" इत्यादि । अङ्गुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिराशिः तत्र किलासङ्ख्य यानि वर्गमूलान्युत्तिष्ठन्ति अतः प्रथमवर्गमूलं द्वितीयआह कथमेका श्रेणिरेतावन्मात्रैः खण्डैरपहियमाणा अपहियमाणा असंखये याभिरुत्सपिण्यवसर्पिणीभिरपह्रियते ? आचार्य आह-क्षेत्रस्य सूक्ष्मत्वात् । सूत्रेऽपि यद्भणितं-सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरक मवति क्षेत्रम । अङ्गुलशेणिमात्रेऽवसपिण्योऽसंख्येयाः॥ १ जाव अनुयोगद्वारचूर्णी ॥२व्डुप्पाडितं अनुयोगद्वारची ॥३०ढम वमूलं तं तइयवग्गमूलपएसरासिणा पडुप्पानिज्जइ, पडुप्पाडिते समाणे जो रासी हवड एवइएहिं खण्डेहिं सा सेढी अव० अनुयोगद्वारचूर्णौ ॥ ४ गाथेयमावश्यकनियुक्तौ सप्तत्रिंशत्तमी।।