________________
१६२
-
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
'बद्धाऊ पडिवनो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज्ज भुज्जो न खीणम्मि ॥ तम्मि ओ जाइ दिवं, तप्परिणामो य सत्तए खीणे । उवर परिणामो पुण पच्छा नाणामइगईओ 11 खीणमिदंसणतिए, किं होइ तओ तिदंसणाईओ ? । भन्नइ सम्मदिट्ठी, सम्मत्तखए कओ सम्मं १ ॥ निव्वलियमयण कुद्दवरूवं मिच्छत्तमेव सम्मत्तं 1 खीणं न उ जो भावो, सद्दहणालक्खणो तस्स ।। सो तस्स विशुद्धयरो, जायइ सम्मत पुग्गलक्खयओ । दिट्ठ व्व सम्हसुद्धब्भपडलविगमे मरणू सस्स ॥ जह सुद्धजलाणुगयं वत्थं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्ध पुग्गल परिक्खए दंसणं पेवं ॥ (विशेषा० गा० १३१५-२१ ) तम्मिय तय चउत्थे, भवम्मि सिज्यंति खइयसम्मत्ते
सुरनरयजुगलिस गई, इमं तु जिणकालियनाराणं ॥ पडिवत्तीए अविरयदेसपमत्तापमत्तविरयाणं
1
अन्नयरो पडिवज्जर, सुक्कज्झाणोवगयचित्तो ॥ (विशेषा० गा० १३१४ )
[गाथा
तथा उदीर्णस्य मिध्यात्वस्य क्षये सति अनुदीर्णस्य उपशमः - विपाकप्रदेशवेदनरूपस्य द्विविवस्याप्युदयस्य विष्कम्भणं तेन निर्वृतमौपशमिकम्, तच्च द्विधा - ग्रन्थिभेदसम्भवमुपशमश्रेणिसम्भवं च । तत्र ग्रन्थिभेदसम्भवमेवम् - - इह गम्भीरापारसंसार सागर मध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् अनन्तदुः खलक्षाण्यनुभूय कथमपि तथा भव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगनिर्वर्तितयथाप्रवृत्ति करणेन " करणं परिणामोऽत्र " इति वच
--
१ बद्धायुः प्रतिपन्नः प्रथमकषायक्षये यदि म्रियेत । ततो मिध्यात्वोदयतश्चिनुयाद् भूयो न क्षीणे ॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चान्नानामतिगतिकः ॥ श्री दर्शनत्रिके किं भवति सकस्त्रिदर्शनातीतः ? । भण्यते सम्यग्दृष्टिः सम्यक्त्वक्षये कुतः सम्यक्त्वम् ? ॥ निर्वलितमदनकोद्रवरूपं मिध्यात्वमेव सम्यक्त्वम् । क्षीणं न तु यो भात्रः श्रद्धानलक्षणस्तस्य ॥ स तस्य विशुद्ध जायते सम्यक्त्व पुद्गलक्षयतः । दृष्टिरिव श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ यथा शुद्धजलावस्त्रं शुद्धं लक्षये सुतराम । सम्यक्त्वशुद्ध पुद्गलपरिक्षये दर्शनमध्येवम ॥ २दुद्ध क० ० ० ० !! ३ तस्मिंश्च तृतीये चतुर्थे भवे सिद्धयन्ति क्षायिकसम्यक्त्वे । सुरनारक युगलिकेषु गतिरेतत्तु जिनकालिक नराणाम् || प्रतिपत्तौ अविरत देशप्रमत्तांप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुक्लध्यानोपगतचित्तः ॥