________________
देवेन्द्रसूरिविरचितम्वोपज्ञटीकोपेतः
[ गाथा "तिथि ति नियमओ च्चिय, होइ स तिथम्मि न उण तदभावे । विगएऽणुप्पन्ने वा, जाईसरणाइएहिं तु ॥ (पञ्चव० गा० १४९२) पर्यायद्वारे-पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च । एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च । तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि चोत्कृ. एतो देशोनपूर्वकोटीप्रमाणौ । उक्तं च
*एयस्स एस नेओ, गिहिपरियाओ जहन्निगुणतीसा । जइपरियाओ वीसा, दोसु वि उक्कोस देसूणा (पञ्चव० गा० १४९४)
आगमद्वारे-अपूर्वागमं स नाधीते. यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायोऽनुस्मरति । उक्तं च
अप्पुव्वं नाहिजइ, आगममेसो पडुच्च तं कषं । जमुचिय पगहियजोगाराहणओ चेव कयकिच्चो || 'पुव्बाहीयं तु तयं, पायं अणुसरइ निच्चमेवेसो ।
एगग्गमणो सम्मं, विस्सोयसिगाइखयहेऊ ॥ (पञ्चव० गा० १४६५-९६) वेदद्वारे-प्रवृत्तिकाले वेदः पुरुषवेदो वा नपुसकवेदो वा भवेत् , न स्त्रीवेदः, स्त्रियाः परि. हारविशुद्धिककल्पप्रतिपत्त्यसम्भवात् । अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेद् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रतिपत्तो त्ववेद इति । उक्तं च
"वेदो पवित्तिकाले, इत्थीवज्जो उ होइ एगयरो ।
पुवपडिवनओ पुण, होज्ज सवेओ अवेओ वा ।। (पश्चव० गा० १४६७) * कल्पद्वारे-स्थितकल्प एवायं नास्थितकल्पे, " 'ठियकप्पम्मि वि नियमा" (पञ्चव० गा० १५३३) इति वचनात् । तत्राऽऽचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः
तीर्थे इति नियमत एव भवति स तीर्थे न पुनस्तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिकस्तु ॥ २ एतस्यैष ज्ञेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् (वर्षाणि)। यतिपर्यायो विंशति योरपि उत्कृष्टो देशोना (पूर्वकोटी ॥३ अपूर्व नाधीते भागममेष प्रतीत्य तं कल्पम् । यदुचितप्रगृहीतयोगागधनत एव कृतकृत्यः ॥ ४ जम्मं पञ्चवस्तुके ॥ ५ ०पगिट्ठजो० पञ्चवस्तुके ॥ ६ पूर्वाधीत तु तत् (श्रुतम्) प्रायोऽनुस्मरति नित्यमेवेषः । एकाग्रमनाः सम्यग विश्रोतसिकादिक्षयहेतुम् ।। ७ वेदः प्रवृत्तिकाले स्त्रीवजैस्तु भवति एकतरः । पूर्वप्रतिपन्नकः पुनर्भवेत् सवेदोऽवेदो वा॥ ८ स्थितकल्प एव नियमात् ।.