________________
१५४
देवेन्द्रसूरिविरचिनस्वोपज्ञटी कोपेतः
"कपट्टिओवि एवं, छम्मासतवं करेइ सेसा उ । अणपरिहारिगभावं, वयंति कप्पट्ठियत्तं च 'एवेसो अट्ठारसमासपमाणो उ वनिओ कप्पो । संखेवओ विसेसो, बिसेससुत्ताउ नायव्वो " "कप्पसमत्तीइ तयं, जिणकप्पं वा उर्विति गच्छं वा । पविजमाणगा पुण, जिणस्सगा से पवज्जंति || (प्रवच० गा० ६०२-६०६) " तित्थयरसमवावगस्स पासे व न उण अन्नस्स ।
एएसिं जं चरणं, परिहारविसुद्धिगं तं तु || ( प्रवच० गा० ६१० )
[ गाथा
11
अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति १, उच्यते - इह क्षेत्रादिनिरूपणार्थं विंशतिद्वाराणि । तद्यथा - क्षेत्रद्वारं १ कालद्वारं २ चारित्रद्वारं ३ तीर्थद्वारं ४ पर्याय - द्वारम् ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ६ लेश्याद्वारं १० ध्यानद्वारं ११ गणद्वारम् १२ अभिग्रहद्वारं १३ प्रवज्याद्वारं १४ मुण्डापनद्वारं १५ प्रायश्चित्तविधिद्वारं १६ कारणद्वारं १७ निःप्रतिकर्मद्वारं १८ भिक्षाद्वारं १६ बन्धद्वारम् २० । तत्र क्षेत्रे द्विधा मार्गणा- - जन्मतः सद्भावतश्च । यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा, यत्र च कल्पे स्थितो वर्तते तत्र सद्भावतः । उक्तं च
* खित्ते दुहेह मग्गण, जम्मणओ चैव संतिभावे य ।
जम्मणओ जहिँ जाओ, संतीभावो य जहिँ कप्पो || ( पञ्चव० १४८५ )
तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चस्वैश्वतेषु न तु महाविदेहेषु । न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् । उक्तं च"खेते भरdar हुंति संहरणवजिया नियमा । ( पञ्चव० गा० १५२९ ) कालद्वारे — अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावः पुनस्तृतीये चतुर्थे वा । उक्तं च
१ कल्पस्थितोऽप्येवं पण्मासांस्तपः करोति शेषास्तु | अनुपरिहारिकभावं व्रजन्ति कल्पस्थितत्वं च ॥ एवं एषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । संक्षेपतो विशेषो विशेषसूत्राद् ज्ञातव्यः ।। २ एवं सो अ० क० ग० ॥ ३ कल्पसमाप्तौ तकं (परिहारिककल्पं ) जिनकल्पं वोपयन्ति गच्छं । वा प्रतिपद्यमानाः पुनजिनसकाशे प्रपद्यन्ते ॥४ तीर्थकरसमीपा सेवकस्य पार्श्वे वा न पुनरन्यस्य । एतेषां यत् चरणं परिहारविशुद्धिकं तत्तु ।। ५ क्षेत्रे द्विषेह मार्गणा जन्मतश्व व सद्भावतश्च । जन्मतो यत्र जातः सद्भावतश्च यत्र कल्पः ।। ६ कप्पे क० ख० ग० घ० हु० ॥ ७क्षत्रे मरतैश्वतयोः भवन्ति संहरणवर्जिता नियमाद् ॥