________________
१३०
देवेन्द्रसूरिविरचितः सावचूरिकः 'लेसा तिनि पमत्तं, तेऊपम्हा उ अप्पमत्तता । सुक्का जाव सजोगी, निरुद्धलेसो अजोगि त्ति ।।
( जिनवल्लभीयषडशीति गा० ७३) तत्त्वं तु श्रुतधरा विदन्ति इति । प्रतिपादितं गत्यादिषु बन्धस्वामित्वम् , तत्प्रतिपादनाच समर्थितं बन्धस्वामित्वप्रकरणम् । इतिशब्दः परिसमाप्तौ । बन्धस्वामित्वमेतत् 'ज्ञेयं' बोद्धव्यं, कर्मस्तवं श्रुत्वा, अत्र बहुषु स्थानेषु तदुक्तबन्धातिदेशद्वारेण भणनात् ।। २४ ।।
एतद्ग्रन्थस्य टीकाभूत् , परं क्वापि न साऽऽप्यते । स्थानस्याऽशून्यताहेतोरतोऽलेख्यवचूर्णिका ॥
॥ इति बन्धस्वामित्वावचूरिः समाप्ता ॥
ग्रन्थानम् ४२६ अक्षराणि २८
मस्त सबनमत-
जनजयांतशासनम
१ लेश्यास्तिस्रः प्रमत्तं यावत् ] तेजःपद्मे तु अप्रमत्तान्तम् । शुक्ला यावत् सयोगिनं निरुद्धलेश्यो ऽयोगीति॥