SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गाथा उक्ता देवायुपो बन्धहेतवः। सम्प्रति नामकर्म यद्यपि द्विचत्वारिंशदादिभेदादनेकधा तथापि शुभाशुभविवक्षया द्विविधमित्यस्य द्विविधस्यापि बन्धहेतूनाह- 'सरलो" इत्यादि । 'सरल' सर्वत्र मायारहितः, गौरवाणि-ऋद्धिरससातलक्षणानि विद्यन्ते यस्य स गौरववान् , न गौरववान् अगौग्यवान् 'आल्बिल्लोल्लालबन्तमन्तेत्तेरमणा मनोः" (सि० ८-२ १५९ ) इति प्राकृतसूत्रेण मतोः स्थान इलादेशः । उपलक्षणत्वात् संसारभीरु:-क्षमामार्दवार्जवादिगुणयुक्तः शुभंदेवगतियशःकीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बध्नाति । 'अन्यथा' उक्तविपरीतस्वभावः, तथाहि-मायावी गौरववान उत्कटक्रोधादिपरिणामः 'अशुभं' नरकगत्ययशःकीपैकेन्द्रियादिजातिलक्षणं नामकर्मार्जयतीति । उक्तं च-- मनोवाक्कायवक्रत्वं, परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं, पैशून्यं चलचित्तता ।। सुवादिप्रतिच्छन्दःकरणं कूटसाक्षिता । वर्णगन्धरसस्प शान्यथोपपादनानि च ॥ अङ्गोपाङ्गच्यावनानि, यन्त्रपञ्जरकर्म च । कूटमानतुलाकर्माऽन्यनिन्दात्मप्रशंसनम् ॥ हिंसानृतस्तेयाऽब्रह्ममहारम्भपरिग्रहाः। परुषाऽसभ्यवचनं, शुचिवेषादिना मदः ।। मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रिया । परकौतूहलोत्पादः, परहास्यविडम्बने ।। वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजागन्धादिचौर्य तीव्रकपायता ॥ चैत्यप्रतिश्रयाऽऽरामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवाः ।। एत एवान्यथारूपास्तथा संसारभीरता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणां च, सम्भ्रमः स्वागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥ (योगशा० टी० पत्र ३०७-२) ॥५८॥ उक्ता नाम्नो बन्धहेतवः । सम्प्रति गोत्रस्य द्विविधस्यापि तानाह-- गुणपेही भयरहिओ, अज्झयणऽज्झावणारुई निच्चं । पकुणइ जिणाइभत्तो, उच्चं नीयं इयरहा उ ॥५६॥ गुणप्रेक्षी' यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते पुरस्करोति, दोषेषु सत्स्वप्युदास्त इत्यर्थः । 'मदरहितः, विशिष्टजातिलाभकुलैश्वर्यबलरूपतपःश्रुतादिसम्पत्समन्वितोऽपि निरहङ्कारः, 'नित्यं / सर्वदा 'अध्ययनाध्याफ्नारुचिः, स्वयं पठति इतरांश्च पाठयति, अर्थतश्च स्वयमभीक्षणं विमृशति परेषां च व्याख्यानयति, असत्यां वा पठनादिशक्ती तीव्रबहुमानः परानध्ययनाध्यापनापरायणान् अनुमोदते, तथा 'जिनादिभक्तः 'जिनानां--तीर्थनाथानाम् आदिशब्दात् १ र्शाद्यन्यथापादनानि च । ग० ङ० योगशास्त्रो च ॥ २ आश्रवाः शुमनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः ॥ इति योगशास्त्रे ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy