________________
रत्नसागर. ॥ ॥ अथ लघुशांतिलि || ॥ शांतिंशांतिनिशांतं । शांतिंशांताशिवनमस्कृत्य । स्तोतुशांतिनिमित्तं । मंत्रपदैःशांतयेस्तौमि ॥१॥ उमितिनिश्चितवचसे । नमोनमोनगवतेहतेपूजां । शांतिजिनायजयवते । यशस्विनेस्वामिनेदमिनां ॥२॥ सकलातिसेषकमहा । संपत्तिसमन्वितायशस्याय । त्रैलोक्यपूजितायच । नमोनमः शांतिदेवाय ॥३॥ सर्वामरसुसमूह । स्वामिकसंपूजितायनजिताय । नुवन जनयालनोद्यत । तमायसततंनमस्तस्मै ॥ ४॥सर्बशरितोष नाशन कराय। सर्वाशिव प्रशमनाय। पुष्टग्रहचूत पिशाच शाकनीनां प्रमथनाय ॥५॥ यस्येतिनाममंत्र । प्रधानवाक्योपयोगकृततोषा । विजया कुरुतेजनहित । मिति चनुता नमततं शांति ॥६॥नवतु नमस्ते जगवति । विजये सुजये परापरैरजिते । अपराजिते जगत्यां । जयतीति जयावहे नवति ॥७॥ सर्वस्यापिच संघस्य । जद्रकल्याण मंगलप्रददे । साधूनांचसदाशिव । तुष्टिपुष्टिप्रदेजीयाः॥॥नव्यानां कृतसिधे। नितिनिर्वाण जननि सत्वानां । अन्नयप्रदाननिरते । नमोस्तु स्वस्तिप्रदेतुभ्यं ॥ ९॥ लक्तानां जंतुनां । शुनावहे नित्यमुद्यतेदेवी । सम्यग्दृष्टीनांच । धृति रति मति बुधि प्रदानाय ॥१०॥ जिनशासननिरतानां । शांतिनतानांच जगतिजंतूनां । श्रीसंपतकीर्तियशो। वर्षनिजयदेवि विजयस्व ॥ ११ ॥ सलिलानल विषविषधर । इष्टग्रह राजरोग रणनयतः राकसरिपुगणमारी । चौरोतिश्वापदादिभ्यः ॥ १२ ॥ अथ रद रद मुशिवं । कुरु २ शान्तिंच कुरु कुरु सदेति। तुष्टिंकुरु २ पुष्टिं। कुरु २ स्वस्ति च कुरु कुरुत्वं ॥१३॥ नगवति गुणवति शिवशांति । तुष्टि पुष्टि स्वस्तीह । कुरु २ जनानां । मिति नमो नमो जाँ जी हुँजः। यः कशी फद फट स्वाहा ॥ १४ ॥ एवं यन्नामाकर । पुरुस्सरसंस्तुता जयादेवी । कुरुते शांन्ति निमित्तं । नमो नमः शान्तये तस्मै ॥१५॥ इतिपूर्बसूरिदर्शित । मंत्रपदविदनितः स्तवः शांतेः। सलिलादिनयविनाशी । शांत्यादिकरच लक्ति मतां ॥ १६ ॥ यश्चैनं पठति सदा । श्रयणोति जावयतिवा यथायोगं । सहि शान्तिपदं यायात् । सूरिः श्रीमानदेवश्च ॥१७॥ ॥ इति लघुशान्तिस्तोत्रं ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥