________________
सातेस्मरण. नसपाण। पीणियमणाकयानबा । जेणजिणवलहेणं। गुरुणातंसबहावंदे ॥१९॥ विप्फुरिअपवरपवयण । सिरोमणी बूढऽवह खमोय जोसेसाणंसेसुव । सहइसत्ताण ताणकरो ॥२०॥ सच्चरित्राणमहीणं । सुगुरूणंपारतंतमुवहइ जयइजिणदत्तसूरी। सिरिनिलनेपणयमुणितिलन ॥ २१ ॥ॐ॥ ॥ ॥ ॥ ॥ इति श्रीगुरुपारतंत्र्यं पंचमस्मरणं ॥५॥ॐ॥
॥ॐ॥ सिग्घमवहरनविग्धं । जिणवीराणाणु गामिसंघस्स। सिरिपास जिपोथंनण । पुरनिनिहिानिछो॥१ गोयमसुहम्मपमुहा । गणवर णोविहिअन्नबसत्तसुहा । सिरिवठमाणजिणतित्थ । सुत्थयंतकुणंतुसया॥२॥सकाइ णोसुराजे। जिणवेयावच्चकारिणोसंति । अवहरिप्रविग्घसंवा। हवंतु तेसंघसंतिकरा ॥३॥ सिरिथंनणयठियपाससामि । पयपनमपणयपाणीणं । निदलिअहरिप्रविंदो। धरणिंदोहरनपुरिपाइं॥४॥ गोमुहपमुक्खजक्खा । पडिहय पमिवक्खपक्खलक्खाते । कयसगुणसंघरक्खा । हवंतुसंपत्तिसिवसुक्खा ॥५॥ अप्पडिचक्कापमुहा। जिणसासण देवयानजिणपणिया। सिघाइश्रा समेया। हवंतुसंघस्सविग्घहरा ॥६॥ सकाएसासच्चनरपुरहिन । वधमाण जिणनत्तो। सिरिबंनसंतिजक्खो। रक्खनसंघ पयत्तेण ॥७॥ खित्तगिह गुत्तसंताण । देस देवाहिदेवयातान। निवरपुरपहियाणं । नबाणकुणंतुसुक्खाणि ॥८॥ चके सरिचक्कधरा। विहिपहरिनजिकंधराधणिनं । सिवसरणलग्गसंघस्स । सब हाहरनविग्याणि ॥९॥तित्थवश्वघमाणो । जिणेसरोसंगन्मुसंघण । जिण चंदोनयदेवो । रक्खनजिण वल्लहपहुमं ॥१०॥ सोजयनवघमाणो । जिणेसरो
सरुवहयतिमिरो। जिणचंदानयदेवा। पहुणो जिणवल्लहाजेय ॥ ११॥ गुरु जिणवल्लहपाए नयदेवपहुत्तदायगेवंदे। जिणचंदजिणेसरवधमाण । तित्थस्स बुढिकए ॥१२॥ जिणदत्ताणंसम्मं । मन्नंतिकुणंतिजेयकारंति । मणसावयसा वनसा। जयंतु साहम्मिातेवि ॥१३।। जिणदत्तगुणेनाणाइणो। सयाजेधरंतिधारंति । दंसिअसियवायपए। नमामिसाहम्मितेवि ॥६॥ ॥ इति षष्टं स्मरणं ॥ ॥ ॥॥ नवसग्गहरंपासं । पासवंदामिकम्मघणमुकं । विसहरविसनिणासं । मंगलकलाणावासं ॥१॥ इत्यादि ॥ नवेनवेपासजिणचंद॥२॥ ॥ इतिश्रीपार्श्व जिनस्तवनं ॥ इति सप्तस्मरणानि ॥॥