________________
७८
रत्नसागर.
इयजोपढइतिसंऊ। उस्सज्जंतस्सनस्थिकिंपिजए। जिणदत्ताणा एठिन। सुनिअिठोसुहीहोइ ॥२६॥8॥ इतिगणधरदेवस्तुतिः। चतुर्थस्मरणं ॥४॥ * ॥
॥ ॥ मयरहिअंगुणगणरयण । सायरं सायरं पणमिळणं । सुगुरुजण पारतंतं । नहिव थुणामितंचेव ॥१॥ निम्महियमोहजोहा । नियविरोहाप पट्ठिसंदेहा। पणयंगिवग्गदावित्र। सुहसंदोहामुगुणगेहा ॥ २॥ पत्तसुज इत्तसोहा। समत्तपरतित्थजणियसंखोहा । पमिनग्गमोहजोहा । दंसिअसुम - हत्थसत्थोवा ॥३॥ परिहरिप्रसत्थवाहा । हयउहदाहासिवंबतरुसाहा । संपा विअसुहलाहा । खीरोदहिणुवअग्गाहा ॥ ४ ॥ सुगुणजणजणिपुङा । सोनिरवङगहिअपवळा । सिवसुहसाहणसझा । नवगिरिगुरुचूरणेवता ॥ ॥५॥अऊसुहम्मप्पमुहा। गुणगणनिवहासुरिंदविहियमहा । ताणतिसंऊं नामं । नामनपणासइजियाणं ॥६॥ पमिवजिअजिणदेवो । देवायरिनपुरंत अवहारी। सिरिनेमचंदसूरि । नकोयणसूरिणोसुगुरु ॥७॥ सिरिवधमा णसूरी। पयमीकयसूरिमंतमाहप्पो । पमिहयकसायपसरो । सरयससंकुवमुह जण ॥८॥ सुहसीलचोरधप्परण । पच्चलोनिचलोजिणमयंमि । जुगपवरसुघ सिचंत । जाणपणयसुगुणजणो ॥९॥ पुरनमुखह महिवसहस्स । अणहि खवाडएपयडं। मुक्काविारिकणं । सीहेणवदवलिंगिगया ॥१०॥ दसमलेरयनिसिविप्फुरंत । सबंदसूरिमयतिमिरं । सूरेणवसूरीजिणेसरेण । हयमहिअदोसेण ॥११॥ सुकइत्तपत्तकित्ती । पयडिअगुत्ती पसंतसुहमुत्ती। पहयपरवाइदित्ती। जिणचंदजईसरोमंती ॥१२॥ पयडिअनवंगसुत्तत्थ । रयणुक्कोसोपणासिअप सो। जवनीअनविजणमण । कयसंतोसोविगयदोसो॥१३॥ जुगपवरागमसारपरूवणा । करणबंधुरोधणिअं । सिरिअनयदेवसूरी। मुणिपवरोपरमपसमधरो॥१४॥ कयसावय संतासो । हरिवसारंगनग्गसंदेहो । गय समयदप्पदलणो । आसाइअपवरकबरसो ॥१५॥जीमनवकाणणम्मित्र। दंसिप्रगुरुवयणरयणसंदेहो । नीसेससत्तगुरुन। सुरीजिणवलहोजयइ ॥१६॥ नवरडिअसचरणो। चनरणुन्गप्पहाणसच्चरणो । असममयरायमहणो । नट्ठमुहोसहरजस्सकरो ॥१७॥ दंसिनिम्मलनिच्चल । दंतगणोगणिप्रसावन्त्थजन । गुरुगिरिंगरुम्सरहुव्व । सूरिजिणवलहोहोत्था ॥१८॥ जुगपवरागमपी