________________
सातेस्मरण. हिणोजइणो॥६॥जेणाणुगयंनाणं । निवाणफलंचचरणमविहवइ । तित्थ स्सदसणंतं । मंगुलमवणेनसिधियरं॥७॥निम्मोसुप्रधम्मो। समग्गनब्बंगि वग्गकयसम्मो । गुणसुछिअस्ससंघस्स । मंगलंसम्ममिहदिसन॥८॥रम्मोच' रित्तधम्मो संपाविअन्नवसत्तसिवसम्मो। नीसेसकिनेसहरो। हवनसयासयल संघस्स ॥९॥ गुणगणगुरुणो गुरुणो। सिवसुहमइणो कुणंतु तित्थस्स । सिरि वघमाणपहुपयमिअस्स । कुसलंसमग्गस्स ॥१०॥ जियपमिवक्खाजक्खा । गोमुहमायंगगयमुहपमुक्खा। सिरिखनसंतिसहिया । कयनयरक्खासिवंदितु ॥ ११ ॥ अंबापडिहयमंबा। सिघासिघाइअापवयणस्स । चक्केसरिवइरुट्टा । संतिसुरादिसनमुक्खाणि॥१२॥सोलसवितादेवीने दिंतुसंवस्समंगलंविग्नं। अजुत्तासहिान । विस्सुअमुयदेवयाइसमं ॥ १३॥ जिणसासणकय रक्खा। जक्खाचनवीससासणसुरावि। सुहनावासंतावं । तित्थस्ससयाषणासंतु॥१४॥ जिणपवयणमिनिरया। विरहाकुपहानसबहासब्बे। बेयावच्चकरावित्र। तित्थ स्सहवंतुसंतिकरा ॥१५॥ जिणसमय सुघसमग्ग । वहिअनवाण जणिअसाह जो। गीयरई गीयजसो । सपरिवारोमुहंदिसन ॥ १६ ॥ गिहगुत्तखित्तज लथल । वणपब्बयवासिदेवदेवीन । जिणसासणहिणं । हाणिसवाणिनि हणंतु ॥१७॥ दसदिसिपालासक्खित्तपालया नवग्गहासनक्खत्ता । जोइणि राहुग्गहकालपास कुलिअघपहरोहं ॥१८॥सहकालकंटएहिं । सविडिवत्थेहिं कालवेलाहिं । सवेसवत्थसुहं । दिसंतुसबस्ससंघस्स ॥१९ ॥ नवणवश्वाण मंतर । जोइसवेमाणिप्रायजेदेवा । धरणिंदसकसहिआ। दलंतुपुरिआइंति स्थस्स ॥ २०॥ चकंजस्सजलंतं । गाइ पुरपणासितमोहं । तंतित्थस्स जगवन । नमोनमो वक्ष्माणस्स ॥ २१॥सोजयनजिणोवीरो । जस्सऊविसा सणंजएजयइ । सिधिप्पहसाहणंकुपह । नासणंसवनयमहणं॥ २२॥ सिरिनस जसेणपमुहा । हयनय निवहा दिसंतुतित्थस्स । सबजिणाणंगणिहारिणो । णहंवनिप्रसवं ॥ २३ ॥ सिरिवघमाणतित्थाहिवेण । तित्थंसमाप्पिअंजस्स । सम्मंसुहम्मसामी। दिसम्सुहं सयलसंघस्स ॥२४॥ पयइएनदिअाजे । लद्दा पदिसंतुसयलसंघस्स इयरसुराविहुसम्मं । जिणगणहरकहियकारिस्स ॥२५॥