________________
रत्नसागर. यारं॥८॥मतिकीडसरिसं । दूरपरिच्छूटविसमविसवेगा। तुहनामक्खरफुडसिघ । मंतगुरुप्रानरालोए ॥९॥ अडवीसुनिलतकर । पुलिंदसलसद्दनीमासु । जयविहलुवाकायर । नटूरिअपहियसत्थासु ॥१०॥ अविलुत्तविहवसारा । तुहनाहपणाम मित्तवावारा। ववगयविग्वासिग्घं। पत्ताहियइबियंगणं ॥११॥ पङलिबानलनयणं । दूरवियारिअमुहंमहाकायं। नहकुलिसघायविप्रलिय । गयंदकुंजत्थलालोयं ॥१२॥ पणयससंनमपत्थिव । नहमणिमाणिकपडिअपमिमस्स । तुहवयण पहरणधरा । सीहंकुचंपि नगिणंति ॥१३॥ ससिधवलदंतमुसलं । दीहकरूमालवढि नबाहं । महुपिंगनयणजुअलं । ससलिलनवजलहरायारं ॥१४॥ नीमं महागइंदं। अच्चासन्नपितेनविगिणंति। जेतुमचलणजुअलं मुणिवस्तुंगंसमवीणा ॥१५॥ समरम्मितिक्खखग्गा । निघायपविधनुर्द्धअकवंदे । कुंतबिणिजिन्न करिकलह । मुक्कसिक्कारपनरम्मि।। ॥१६॥ निजिप्रदप्पुघररिननरिंद। निवहानडाजसंधवलं। पावंतिपावपसमण । पासजिणतुहप्पनावेण ॥१७॥रोगजलजलणविसहर। चोरारिमयंदगयरणनयाई। पासजिणनामसंकित्तणेण । पसमंतिसवाइं॥१८॥ एवंमहालय हरं । पासजिणिंदस्ससंथवमुआरं । नवियजणाणंदयरं । कल्लाणपरंपरनिहाणं ॥१९॥रायनयजक्खरक्खस्स । कुसुमिणऽस्सनणरिक्खपीडामु । संकासुदोसुपंथे नवसग्गेतहयरयणीसु ॥२०॥ जोपढइजोअनिसुण । ताणंकरणो यमाणतुंगस्स। पासोपावंपसमेन । सयलनुवणचिअञ्चलणो ॥ २१॥ ॥ इति श्रीपार्थजिनस्तवनं तृतीयस्मरणं ॥३॥॥ ॥ ॥
॥ ॥ तंजयनजएतित्थं । जमित्थतित्थाहिवेणवीरेण । सम्मंपवत्तिअंनवसत्त । संताणसुहजणयं ॥१॥ नासिअसयलकिलेसा निहयकुलेसापसत्थ सुहलेसा । सिरिवघमाणतित्थस्स । मंगलंदितुतेअरिहा ॥२॥ निद्दढकम्मवीा। बीआपरमेहिणो गुणसमिघा। सिघा तिजयपसिघा । हणंतु त्थाणितित्थस्स ॥३ ॥ आयारमायरता। पंचपयारं सयापयासंता। आयरिआतहतित्थं । निहयकुतित्थंपयासंतु ॥ ४ ॥ सम्मसुअवायगावायगाय । सिवायवायगावाए। पवयणपमिणीयकए । वर्णतुसबस्ससंघस्स ॥ ५ ॥ निवासाहुणुऊया। साहूणंजणिप्रसवसाहका । तित्थप्पनावगाते । हवंतुपरमे