________________
वृधशांति. ॥ * ॥ अथ वृद्धशांति ॥ ॥
॥ * ॥ जो जो जव्याः शृणुतवचनं प्रस्तुतं सर्वमेतत् । ये यात्रायां त्रिभुवनगुरोरार्हता क्तिनाजः । तेषां शान्तिर्भवतु भवतामर्हदादिप्रनावा । दारोग्य श्री धृति मतिकरी क्लेश विध्वंसहेतुः ॥ १ ॥ नोनोव्यलोकाइहहि नरतै रावत विदेहसजवानां । समस्ततीर्थकृतां जन्मन्यासनप्रकंपानन्तरं । अवधिना विज्ञाय सौधर्माधिपतिः । सुघोषाघंटा चालनान्तरं । सकलसुरा सुरेंद्रैः सह समागत्य सविनयमप्रहारकं गृहीत्वा । गत्वा कनकाद्रिशृंगे। विहितजन्मानिषेकः । शान्ति मुद्घोषयति ततोहं कृतानुकारमिति कृत्वामहाजनो येन गतस्स पंथाः । इति भव्य जनैः सहसमागत्य । स्नात्रपीठे स्वात्रंविधाय । शान्तिमुद्वषयामि । तत्पूजा यात्रास्त्रात्रादि महोत्सवानन्तरं । इतिकृत्वा कर्ण दत्वा निशम्यतां स्वाहा । पुएयाह २ । प्रीयंतां २ भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिन । त्रैलोक्यनाथा । स्त्रैलोक्यमहिता । त्रैलोक्यपूज्या । त्रैलोक्योद्योतकराः ॥ ॐ श्रीकेवलज्ञानी ॥ १ ॥ निर्धाणी । २ । सागर | ३ | महायश । ४ । विमल |५| सर्वानुभूति । ६ । श्रीधर | ७ | दत्त | ८ | दामोदर | ९ | सुतेजा । १० । स्वामी । ११ । मुनिसुव्रत । १२ । सुमति | १३ | शिवगति । १४ । अस्ताग । १५ । नमीश्वर । १६ । अनिल । १७ । यशोधर | १८ | कृतार्घ ॥१९॥ जिनेश्वर । २० | शुभ्रमति । २१ । शिवकर | २२ | स्यन्दन । २३ । संप्रति । २४ ॥ * ॥ एते प्रतीत चतुर्विंशतितीर्थंकराः ॥ * ॥ श्रीरुषन ॥ १ ॥ अजित । २ । संभव | ३ | अभिनन्दन । ४ । सुमति । ५ । पद्मप्रभ । ६ । सुपार्श्व । । चंद्रप्रन । ८ । सुविधि । ९ । शीतल । १० । श्रेयांस । ११ । वासुपूज्य । १२ । विमल । १३ । अनन्त । १४ | धर्म । १५ । शान्ति । १६ । कुंथु । १७ । र । १८ । मह्नि । १९ । मुनिसुव्रत । २० । नमि । २१ । नेमि । २२ । पार्श्व | २३ | वर्धमान । २४ । प्रमुखावर्त्तमानजिनाः ॥ ॥ ॥ श्रीपद्मनाम । १ । सूरदेव । २ । सुपार्श्व | ३ | स्वयंप्रन । ४ । सर्वानूति । ५ । देवश्रुत । ६ । नदय । ७ । पेढाल । ८ । पोट्टिल । ९ । शतकीर्ति । १० । सुव्रत । ११ । मम । १२ । निष्कषाय । १३ । निष्पुलाक | १४ | निर्मम | १५ | चित्रगुप्ति । १६ । समाधि । १७ । संवर । १८ । यशो
११
८१