________________
७१
सातेस्मरण. ॥ * ॥अथ सातेस्मरणस्तोत्र महाप्रनाविक ॥ * ॥ .॥ ॥अजियंजिप्रसवनयं । संतिंच पसंत सबगयपावं । जयगुरुसं तिगुणकरे । दोविजिणवरेपणिवयामि ॥१॥गाहा ॥ ववगयमंगुलजावे। तेहविनलतवनिम्मलसहावे। निरुवममहप्पनावे।थोसामिसुदिउसनावे॥२॥ गाहा ॥ सबमुक्खप्पसंतिणं । सबपावप्पसंतिणं । सयाप्रजिय संतिणं । नमो अजियसंतिणं ॥३॥ सिलोगो॥अजियजिणसुहपवत्तणं । तवपुरिसुत्तमनाम कित्तणं । तहयधिश्मइपवत्तणं । तवयजिणुत्तमसंतिकित्तणं ॥४॥मागहिआ॥ किरिश्राविहिसंचिय कम्मकिलेस विमुक्खयरं । अजियंनिचियंच गुणेहि महामुणिसिधिगयं । अजियस्सय संति महामुणिणोवित्र संतिअरं । सययं म मणिबुइकारणयंचनमंसणिणं ॥ ५॥ आलिंगणिकं ॥ पुरिसाजइ5 क्खवारणं । जश्यविमग्गह सुक्खकारणं । अजियं संतिं च नावन । अन्न यकरे सरणंपवाहा ॥ ६॥ मागहिआ॥ अरइरइ तिमिरविरहिय । मुव रय जरमरणं । सुर असुर गरुड नुअगवइ । पयय पणिवश्यं । अजिय महमविय सुनयनयनिनण मन्नयकरं । सरणमुवसरिअ जुविदिविऊमहियं सययमुवणमे ॥७॥ संगययं ॥ तंचजिणुत्तम मुत्तमणित्तमसत्तधरं । अऊव मद्दव खंतिविमुत्ति समाहिनिहिं । संतिअरंपणमामि दमुत्तमतित्थयरं । सं तिमुणीममसंतिसमाहिवरंदिसन ॥८॥सोवाणयं ॥ सावत्थिपुवपत्थिवंचवर हत्थि मत्थयपसत्तवित्थिणसंथियं थिरसरिजवळ । भयगललीलाय माणव रगंधहत्थिपत्थाणपवित्रं । संथवारिहं हत्थिहत्थवाहुं । धंतकणगरुअगनि रुवहयपिंजरं । पवरलक्खणोवचित्र सोमचारुरूवं । सुइमुहमणानिराम परम रमणिऊवरदेवडंहि । निनायमहुरयरयसुहगिरं ॥९॥ वेढन ॥ अजिअंजिया रिगणं । जिसवनयंत्रवोहरिन । पणमामिअहंपयन । पावंपसमेनमेजयवं ॥१०॥ रासानुधन ॥ कुरुजणवयहत्थिणानर । नरीसरोपढमं । तन्महा चकवट्टिनोए। महप्पन्नावो । जोवावत्तरिपुरवरसहस्स । वरणगरणिगमजण वयवई । वत्तीसारायवरसहस्साणजायमग्गो । चनदसवररयण नवमहानिहि चनसहिसहस्सपवरजुवईण सुन्दरवई । चुलसीहयगयरहसयसहस्ससामी उन्न वश्गामकोमिसामी । आसी जो जारहम्मिनयवं ॥ ११॥ वेढन ॥ तंसंतिसंति