________________
रत्नसागर. अरं । संतिएहं सवन्नया । संतिथुणामिजिणं संतिविहेन्मे ॥१२॥ रासाणंदियनं इख्खागविदेहनरीसर नरवसहामुणिवसहा । नवसारयससिसकलाणण विग यतमा विहुअरया । अजियन्तमतेप्रगुणेहिमहामुणि अमिअबला विनलकु ला। पणमामितेनवनयमूरण जगसरणाममसरणं ॥१३॥ चित्तलेहा ॥ देव दाणबिंदचंदसूर वंदहन्तुजिछपरम । लहरूवधंतरुप्पपट्टसेय सुघनिधिधव ल। दंतपंति संतिसत्ति कित्तिमुत्ति जुत्ति गुत्ति पवर । दित्ततेयबिंदधेयसवलोय जाविअप्पन्नावणे । पइसमेसमाहिं ॥ १४ ॥ नारायन ॥ विमलससिक लाइरेअ सोमं । वितिमिरसूरकलाइरेअतेयं । तिप्रसवईगणाइरेअरूवं । धर णीधरपवराइरेअसारं ॥१५॥ कुसुमलया॥ सत्तेय सयाजियं । सारी रेय बले अजिअं । तवसंजमेय अजिअं । एसथुणामि जिण मजिअं ॥१६॥ नुअंगपरिरिंगिअं॥सोमगुणेहिं पावइनतं नवसरयससि । तय गुणहिं पावर नतं नवसरयरवि । रूव गुणेहिं पावश्नतं तियसगणवई । सारगुणेहिं पावइन तं धरणिधरवई ॥ १७ ॥ खिजिअयं ॥ तित्थवरपवत्तमं तमरयरहिनं । धीरजण थुप्रचिअं चुअकलिकलुसं । संतिसुहपवत्तयं तिगरणपयन । संतिमहंमहामुणिं सरणमुवणमे ॥ १८ ॥ ललियअं ॥ विणणय सिरर इअंजलि रिसिगुणसंथुअंथिमिश्र। विबुहाहिव धणवइनरवइ । थुप्रमहि अचिअंबहुसो । अइरुग्गय सरयदिवायर । समहिअ सप्पनंतवसा । गयणं गणविअरण । समुइन चारण वंदिअंसिरसा ॥ १९ ॥ किसलयमाला ॥ असुरगरुलपरिबदि । किन्नरोरेगनमसि । देवकोमिसयसंथुधे । समण संघपरिवंदिअं॥२०॥ सुमुहं ॥ अन्नयं अणहं अरयं अरुणं। अजियं अजियं पयनपणमे ॥ २१॥ बिविलसियं ॥ आगयावरबिमाणदिवकणग रहतुरय पहकरसइहिंहुलियं । ससंनमोरयणखुनिअलिअचलकुंमलं । गयतिरीड सोहंतमलिमाला॥२२॥ वेढन॥ जंसुरसंघासासुरसंघा। वेरविनत्तानत्तिसुनु त्ता। आयरनूसिअसनमर्पिमिश्र। मुहसुविमित्र सबबलोघा । उत्तमकंचणर यणपरूवित्र। नासुरनूसणनासुरिअंगा। गायसमोणयनत्तिवसागय । पंज लिपेसिअसीसपणामा ॥ २३॥ रयणमाला ॥वंदिऊणथोऊणतोजिणं । ति गुणमेवय पुणोपयाहिणं । पणमिकणयजिणंसुरासुरा । पमुइया सनवणार