________________
• पक्खी सुत्र. मो तस्समिबामिकडं ॥ नमोतेसिंखमासमणाणं जेहिंइमंवा इयं ज्वालसंगं गणिपिगं नगवंतं (तंजहा) आयारो सूअग डोहाणांग समवा विवाहपन्नत्ती नायाधम्मकहाननवासगदसा • अंतगडदसा अणुत्तरोववाइदसान पन्हावागरणं विवागसु यं दिध्विान सबेहिपि एयंमि ज्वालसंगं गणिपिमगं नगवतेहिं पन्नत्तावा परूवियावा तेनावे सद्दहामो पत्तियामो रोऐमो फा सेमो पालेमो अणुपालेमो तेनावे सदहंतेहिं पत्तियंतेहिं रोयते हिं फासंतेहिं पालंतेहिं अणुपालंतेहिं (अंतोपक्खस्स) जंवाइ यं पढियं परियहियं पुखियं अणुपहियं अणुपालियं तंउक्ख क्खयाए कम्मक्खयाए मोक्खयाए वोहिलानाए संसारुत्तारणा ए तिकट्ठ नवसंपजित्ताणंविहरामि (अंतोपक्खस्स) जं नवाइयं न पढियं न परियट्टियं न पुखियं नाणुपेहियं नाणुपालियं संतेव ले संतेवीरिए संतेपुरसक्वार परिक्कमे तस्सअलोएमो पडि कमामो निंदामो गरिहामो विहेमो विसोहेमो अकरणयाए अ नमो अहारिहंतवोकम्मं पायबित्तंपडिवङामो तस्समिना मि उक्कडं ॥ नमो तेसिंखमासमणाणं जेहिंइमंवाइयं ज्वाल संगं गणिपिडगं नगवंतं सम्मं काएण फासंति पालति पूरंति तीरंति किहति सम्मंश्राणाए अाराहति अहंचनाराहोम त स्समिठामि उकडं ॥ सुयदेवया नगवई । नाणावरणीय क म्मसंघायं । तेसंखवेनसययं । जेसंसुयसायरेनत्ति १ इतिश्री पाक्षिकसूत्रं समाप्तं ॥ * ॥
॥ * ॥ ॥ ॥ ॥ * ॥ अथ पालिकखामणा ॥ * ॥ ॥ ॥ इबामिखमासमणो पियंचमे जंने हहाणं तुहाणं