________________
रत्नसागर. मो गरिहामो विउट्टेमो बिसोहेमो अकरणयाए अनुछेमो अहा रिहंतवोकम्मं पायबित्तंपमिवजामो ॥ तस्समिठामिउक्कडं ॥ ॥ नमोतेसिंखमासमणाणं जेहिंइमंवाइयं अंगवाहरियं कालि यं जगवंतं (तंजहा) उत्तरायणाइं दसानकप्पो ववहारो इसि नासियाइं निसीहं महानिसीहं जंबूद्दीवपन्नत्ती सूरपन्नत्ती चंद पन्नत्ती दीवसागरपन्नत्ती खुड्डियाविमाणपविनत्ती महल्लियावि माणपविनत्ती अंगचूलीयाए वंगचूलीयाए. विवाहचूलीयाए अरणोविवाए वरुणोविवाए गरुलोविवाए वेसमणोविवाए वेलं धरोविवाए देविंदोविवाए नछाणसुए समुघाणसुए नागपरियाव लियाणं निरयावलीयाणं कप्पियान कप्पवडिंसिया पुप्फि या पुष्फचूलिया वाहीदसा आसीविसनावणा दिछीविस जावणान चारणसमणनावणा महासुविणनावणाने तेअग्गि निसग्गाणं सबेहिंपिएयंमि अंगवाहिरए कालिए नगवंते ससुत्ते सप्रत्थे सग्गथे सन्नित्तीए ससंगहिणीए जेगुणावा नावावा अरिहंतेहिं नगवंतेहिं पन्नत्तावा परूवियावा तेनावे सहहामो प त्तियामो रोएमो फासेमो पालेमो अणुपालेमो तेनावेसद्दहतेहिं पत्तहिंतेहिं रोयंतेहिं फासंतेहिं पालतेहिं अणुपालंतेहिं ( अंतो पक्खस्स ) जंवाइयं पढियं परियहियं पुछियं अणुपेहियं अणु पालियं तंदुक्खक्खयाए कम्मक्खयाए मोक्खयाए वोहिलाना ए संसारुत्तारणाए त्तिकद्दू नवसंपऊत्ताणं विहरामि ( अंतोप क्खस्स ) जनवाइयं नपढियं नपरािट्टयं नपुत्रियं नाणुपेहियं नाणुपालियं संतेवले संतेवीरिए संतेपुरसक्वारपरक्कमे तस्सा लोएमो पमिकमामो निंदामो गरिहामो विनट्टेमो विसोहेमो अकरणयाए अनुमो अहारिहंतवोकम्मं पायबित्तं पमिवजा