________________
पक्खी सुत्र. क्खयाए कम्मक्खयाए मोक्खयाए बोहिलानाए संसारुत्तार पाए त्तिकट्ठ नवसंपऊत्ताणं विहरामी (अंतोपक्खस्स) जनवाइ यं नपढियं नपरियट्टियं नपुत्रियं नाणुपहियं नाणुपालियं संते वले संतेवीरिए संतेपुरसकारपरक्कमे तस्सालोएमो पडिक्कमा मोनिंदामो गरिहामो विहेमो विसोहेमो प्रकरणयाए अनुमो अहारिहंतवोकम्मं पायबित्तंपडिवलामो ॥ तस्समिहामिछक्क डं॥ नमोतेसिंखमासमणाणं जेहंइमंवाइयं अंगवाहिरियं नक्का लियं नगवंतं तंजहा दसवेयालियं कप्पियाकप्पियं चुल्लकप्प सुयं महाकप्पसुयं नववाइयं रायप्पसेणियं जीवानिगमो पन्नव णा महापन्नवणा नंदीअणुनंगदाराइं देविंदबन तंउलवेयालियं चंदाविजयं पमायप्पमायं पोरसिमंडलं मंगलप्पवेसो गणिवि मा विजाचरणविणिबन जाणविनत्ती अाणविनत्ती प्रायवि सोही मरणविसोही संलेहणासुयं वीयरागसुयं विहारकप्पो च रणविसोही प्रानरपच्चक्खाणं महापच्चक्खाणं सबेहिंपिएयंमि अंगवाहिरिएनकालिए नगवंते ससुत्ते सत्थेसग्गंथे सन्नित्ती ए ससंगहणीए जेगुणावा नावावा अरिहंतेहिं नगवंतेहिं पन्नत्ता वा परूवियावा तेनावे सद्दहामो पत्तियामो रोएमो फासेमो पा लेमो अणुपालेमो ते नावेसद्दहंतेहिं पत्तियंतेहिं रोइंतेहिं फा संतेहिं पालतेहिं अणुपालतेहिं (अंतोपरकस्स ) जंवाइयं पढियं परियट्रियं पुत्रियं अणुपेहियं अणुपालियं तंदुक्खक्खयाए कम्मक्खयाए मोक्खयाए वोहिलानाए संसारुत्तारणाए त्तिकट्ठ नबसंपऊत्ताणं विहरामि (अंतोपक्खस्स) जनवाईअं नपढियं न परियहियं नपुत्रियं नाणुपेहियं नाणुपालियं संतेवले संतेवी रिए संतेपुरसक्कारपरक्कमे तस्सालोएमो पडिकमामो निंदा