________________
७२० रत्नसागर, श्रीजिन पूजा संग्रह. भ्यानमः॥३॥शी गुरुपादुकाभ्योनमः॥४॥ नक्षी परमगुरु पाषु काभ्योनमः॥५॥उही अदृष्टगुरु पाउकाभ्योनमः॥६॥जी अनंत गुरुपाकाभ्योनमः ॥७॥ नक्षी अनंतानंत गुरुपाकाभ्योनमः ॥८॥ज्ञी श्रीअष्टगुरु पाउकाभ्योनमः स्वाहा ॥ इसीतरें बहावलयमे ८ दामम चढावे ॥ (पीने) सातमा वलयमें आठे दिशायें। जयादिक ८ देवीकों स्थापन कर के नारंगी चढावै ॥(यथा)नशी जयायैनमः स्वाहा ॥१॥नझी जनायै नमः स्वाहा ॥२॥झी विजयायैनमः स्वाहा ॥३॥क्षी नायैनमः स्वाहा॥४॥झी जयंत्यैनमः स्वाहा॥५॥क्षी मोहायै नमः स्वाहा ॥६॥ नशी अपराजितायैनमःस्वाहा ॥७॥नक्षी अंधायै नमःस्वाहा ॥८॥ (ऐसे) सातमा वलयमेंट नारंगी चढावै ॥ * ॥ (पी) आठमा वलयमें । १६ विद्या . देव्याको स्थापन करके चांदीका वरग लगाई नई १६ सुपारयां चढावै ॥ (यथा ) नक्षी रोहण्यैनमः ॥१॥क्षी प्राप्तैनमः॥२॥नही वज्रशं खला यैनमः॥३ नझी वज्रांकुशायनमः॥४॥नझी चक्रेश्वर्यैनमः॥५॥ नक्षी पुरष दत्तायैनमः॥६॥झी काल्यनमः ॥७॥झी महाका ल्यैनमः॥८॥नक्षी गौर्यैनमः॥९॥ नक्षी गंधाय॑नमः॥ १० ॥ क्षी सर्वास्त्र महाज्वालायैनमः ॥११॥ क्षी मानव्यैनमः॥१२॥शी. वैरोट्यायैनमः॥ १३॥नजी अबुप्तायैनमः ॥१४॥नक्षी मानस्यैनमः ॥१५॥ नक्षी महामानस्यैनमः ॥१६ ॥ (इसीतरै ) आठमा वलयमें चारुं तरफ १६ विद्यादेवीकों १६ सुपारी चढावै ॥ ॥ ( पीने) नवमा वलयकै वामवासे । २४ शाशनदेव्यांकों स्थापन करके २४ सुपारयां चढावै॥ (यथा)॥ चक्रेश्वर्यैनमः॥ १॥ अजितवलायैनमः ॥२॥ॐ पुरि तारयैनमः॥३॥ काल्यैनमः॥४॥न महाकाल्यैनमः॥५॥ॐ श्या मायनमः ॥६॥ॐ शांतायैनमः ॥७॥ कुटियनमः॥८॥ सुतार कायनमः॥९॥ अशोकायैनमः॥१०॥, मानव्यैनमः॥ ११॥ न चंमायैनमः ॥ १२॥ विदितायैनमः ॥१३॥ अंकुशायनमः ॥१४ ॥ न कंदपीयैनमः ॥१५॥ निर्वाण्यैनमः॥१६॥ बलायैनमः ॥१७॥ नधारण्यैनमः॥१८॥धरणप्रियायैनमः॥१९॥ ननरदत्तायनमः ॥२०॥