________________
૭૨
रत्नसागर, श्रीजिनपूजा संग्रह
यकाय । मकरवाहनाय । सायु० । सप० । अस्मिन् । प्रमु० । सर्वोपद्रवा० । गढ २ स्वाहाः ॥ ५ ॥ ( वायवकूणे) नमो वायवे । वायवाधिपतये । ध्वजहस्ताय । हरिणवाहनाय । सा० सप० । अस्मिन् । प्रमु० । सर्वोप द्रवा० गढ २ स्वाहा ॥ ६ ॥ इति ॥ ( उत्तरदिशे ) नमो धनदाय । उत्तरदिगधिष्टायकाय । नरवाहनाय । गदाहस्ताय । सप० । अस्मिन् ।
T
मु० । सर्वोपद्रवा० २ । गनु २ स्वाहाः ॥ ८ ॥ इति ॥ ( ईशान कुणे ) ॥ ॐ नमो ईशानाय । त्रिशूल हस्ताय । ईशानाधिपतये । वृषनवाहनाय । स प० । अस्मि० । प्रमु० । सर्वोपद्रवाद बजिरका २ ग २ ॥ स्वाहाः ॥ ८ ॥ इति ॥ ( ईलो ) ॥ ॐ नमो ब्रह्मणे । राजहंसवाहनाय । कर्धलोकाधि ष्टाय काय | सायु० । सप० । अस्मि । अमु० । सर्वोपद्रवा० ग० २ स्वा हाः ॥ ९ ॥ इति ॥ (अधोलोके ) ॥ ॐ नमो नागाय । पातालनिवासाय । पद्मवाहनाय । सायु० । सप० । अस्मि० । प्रमु० । सर्वोपद्रवाद्बजिर २ गइर स्वाहा ॥ १० ॥ इसीतरै क्रमसें दशदिग्पाल विसर्जन करे ॥ ॥ ( पीछे ) नीचे आकर दिग्पाल नवग्रहादि सर्व देवताको श्लोक पढके विशर्जन करे ॥ ( यथा ) शक्राद्या लोकपाला दिशि विदिशि गताः शुद्ध सधर्म्मसक्ताः । मायातास्त्रात्रकाले कलुषहतिकृते तीर्थनाथस्य नक्त्या । न्यस्ताशेषा पदाद्या विहित शिवसुखाः स्वास्पदं सांप्रतंते । स्नात्रे पूजामवाप्य स्वमतिकृत मुदो यांतु कल्याणनाजः ॥ १ ॥ प्रग्याहीनं क्रियाहीनं । मंत्रहीनंचयत्कृतं । त सर्व मृतं देवः । प्रशीद परमेश्वरः ॥ १ ॥ आह्वानं नैवजानामि । नैवजाना मि पूजनं ॥ विसर्जनं नैवजानामि । त्वमेव शरणं ममः ॥ ३ ॥ ( पीछे ) यथा शक्ति ग्यान पूजा, गुरूपूजा, साहमीवात्सल्य करे ॥ जैनयाचकानें दानदेवै ॥ इति शांतिक स्नात्र पूजाविधिः ॥ ॥
I ॥
॥ ॥ नवपद मंगल पूजा विधि लि० ॥ ॥
॥
॥ प्रथम सुंदर अंगोपांगवाले नवस्त्रात्रिया मंत्रितजलसें स्नान करे | ( जलमंत्री अमृते मृतोद्भवे अमृतवर्षणी अमृतं श्रावय २ स्वाहा (इस मंत्र ) जलमंत्रे (पीछे) नँझी प्रमले विमले विमलोद्भवे सर्वतीर्थ जलोपमें पांपां वांवा अशुचि शुचिनवामि स्वाहा ॥ ( इस मंत्रकों) सात