________________
७१०
रत्नसागर श्रीजिन पूजा संग्रह.
तागौरी । वितनोतु समीहितं ॥ १०॥ ततः श्रीपद्मावती देवता निमित्तं क० ) धराधिपतिपत्नीया । देवी पद्मावती सदा । क्रुद्रो पद्रवतः सामां । पातुफुल्लत्फ racea ॥ ११ ॥ ततः श्रीचक्रेश्वरी देवता निमित्तं क० ) । चंचचक्रधराचा रु.। प्रवालदलसन्निना । चिरंचक्रेश्वरीदेवी । नंदता निवनाच्चां ॥ १२ ॥ ( ततः श्रीमनुप्ता देवता निमित्तं ० ) खड्गखेटक कोदं । वाणपाणिस्तडित् द्युतिः । तुरंग गमना बुप्ता | कल्याणानि करोतुमे ॥ १३ ॥ ( ततः श्रीकुबेर देवतानिमित्तं ० ) मथुरापुरी सुपार्श्व । श्रीपार्श्व स्तूप रक्तिका । श्रीकुबेरा नग रारूढा । सुतांकावतुवोभयात् ॥ १४ ॥ ( ततः श्रीब्रह्मदेवता निमत्तं ० ) ब्रह्म शांति समांपाया । दपाया द्वीरसेवकः। श्रीमत्सत्य पुरेसत्या । येनकीर्त्तिः कृता निजः ॥ १५ ॥ ( ततः श्रीगोत्र देवता नि० ) यागोत्रं पालयत्येव । सकला पायतः सदा । श्रीगोत्र देवतारकां । शंकरोतु नतां गिरां ॥ १६ ॥ ( ततः श्री शक्रादि समस्त देवता नि० ) श्रीशकप्रमुखायाः । जिनशासनसंस्थिताः । देवादेव्यस्तदन्येपि । संघरत्व पायतः ॥ १७ ॥ ( ततः श्रीसिद्धायिका श्री शासन देवता नि० ) अन्नत्थू ० चारलोगस्सकोका स्तुति कहे । श्रीमद्विमान मारूढा । यक्ष मातंग सेविता । सामां सिद्धायिका पातु । चक्र चापेषु धारणी ॥ १८ ॥ लोगस्स | कहके वैठे । चैत्यवंदन । रामोत्थुणं० । जयवी यरायपर्यंत कहै ॥ ॥ इसी तरे १८ स्तुतीसें देववांदे ॥ ( पीछे ) सुंदर अंगो पांगवाले। सुशील स्त्री पुत्रादिक सहित । विबेक गुणधारक, माठ नात्रिया मुख कोश बांधके तीन तीन नवकार गुणें (जिसमें दो स्त्रात्रिया दो नालीवाला कलश हाथमें लेके मटकाके दोनुं तरफ खमा रहे । एक स्नात्रियो धूप खेतो रहे । १ स्नात्रियो फूल, चंदन, वासक्षेप चढातो रहै || दो स्त्रात्रिया लोटामें जल भरके दोनुं तरफ धारा देनेवाला कलशानें पूरता रहे। दोजणा दोनुं तरफ चामर ढालता रहै ॥ ( प्रथम ) गुरू आदि, सकलसंघ सात सात नवकार गुणें ॥ स्त्रात्रिया एकेके नवकार गुणके एकेक धारा देवे । ऐसें सात धारा दे चुके ( तब ) गुरू, मधुरस्वरें स्पष्ट करोंसें । नमो त् सिधाचा
• कहके ॥ जितशांति प्रमुख साते स्मरण गुणें । ( पीछे ) नक्तामर बीशांति, बोटी शांति, गुणें ॥ ( तथा सकलसंघमें जिसकों साते स्मरण