________________
शांतिपूजा विधि.
७०९
O
वृतऐसा रक्खे । कि । शांति पूजा पूरण होय नहांतक तो अवश्य प्रखम रहे ( पीछे ) चतुर्विध संघसहत गुरू, इरियावही पडिक्कमें । चारनोकारको कावसग्ग करके, लोगस्स कहै | वेठके, दक्षिणो गोमो धरतीपर रक्खे । मा बोगोको नम्रीत करके, चैत्यवंदन करे। णमोत्थुणं कहके अरिहंत चे याणं | वंदणवत्तिया० अन्नत्थू० । एक नवकारको कावसग्ग करे। नमो त् सिद्धा कहके । थुकी गाथा कहे ( यथा ) ॥ यदंति नमना देव । देहिनः संतिसुस्थिता । तस्मै नमोस्तु वीराय । सर्वविघ्न विघातिने ॥ १ ॥ लोगस्स • बंदन नत्थू कहके १ नवकार० ॥ दूजीथूई कहे ॥ सुरपतिनत चरणयुगा । न्नानेयजिनादि जिनपती नौमी । यश्चन पालनपराः । जलांजलि ददतु दुःखेभ्यः ॥ २ ॥ इहां पुक्खरखरदी | वंदनवत्तिया० कहके कावसग्ग करे ॥ तीसरी स्तुति कहे || वदति वदारु गणाग्रतो जिनाः । सदर्थतो यद्रच यंति सूत्रतः । गणाधिपास्तीर्थ समर्थ नक्षणे । तदंगिना मस्तु मर्तनमुक्तये ॥ ३ ॥ इहां । सिद्धा बुद्धा० । अनत्थू कहके १ नवकारको कावसग्ग करे ॥ चौथी स्तुती कहे ( यथा ) शक्रःसुरा सुरवरैः सहदेवतानिः । सर्वज्ञ -शासन सुखाय समुद्यतानिः । श्रीवर्द्धमान जिनदत्त मतिप्रवृत्तान् । नव्यान जनाः भवतु नित्य ममंगलेभ्यः ॥ ४ ॥ ( पीछे ) वेटके रामोत्थु • कहके खमा हुवे || श्रीशांतिनाथ देवाधिदेव आराधनार्थ करेमि कानसग्गं ॥ वंदन चत्तिया । अन्नत्थू कहके १ नव०॥ रोग शोगादिनिर्दोषै । रंजिताय जि तारये । नमः श्रीशांतये तस्मै । विहितानत शांतये ॥ ५ ॥ (ततः) श्रीशांति देवता निमित्तं करोमि | अन्नत्थू० १ नव का० ॥ श्रीशांतिजिन प्रक्ताय । ज व्याय सुखसंपदं । श्री शांतिदेवता देया । दशांति मपनीयते ॥ ६ ॥ ( ततः) श्रीश्रुतदेवता नि०॥ सुवर्णशालनी देयात् । द्वादशांगी जिनोद्भवा । श्रुतदेवी सदामा । मशेष श्रुतसंपदं ॥ ७ ॥ (ततः) श्री भुवनदेवता नि० । चतुर्वर्णाय संघाय । देवीजवन वासिनी । निहत्य दुरितान्येषा । करोतु सुखमतं ॥ वा ( ततः श्रीक्षेत्र देवतानिमित्तं ० ) यासां क्षेत्रगतास्संति । साधवः श्रावकादयः जिनाग्यां साधयं तस्था । रकंतु क्षेत्र देवता ॥ ९ ॥ ( ततः श्रीमंबिका देवता निमित्तं क० ) अंबानिहित बिमे । सिद्धबुद्ध समन्विता । सिते सिंहे स्थि
O