________________
७०८ रत्नसागर, श्रीजिनपूजा संग्रह. श९। दशमो वलिवाकुलकीथाली १० । इग्यारमो मंगल वाजिन ११। इसी तरैसें सब स्नात्रिया एकेक दिशतरफ खमारहै । ( जब ) शुच हरफ नचारण करनेवाला पंमित गुरू, जो दिग्पालकी पूजा बोलचूके ( तब ) क्रमसें जल वाला, जल, केशर, फूल, वलवाकुल चढावे । चामरकरे । काच देखावे । वा जित्र वजावे । इत्यादि ॥6॥
॥ॐ॥ ॥अथ दशदिग्पाल आह्वान मंत्र॥ * ॥ ॥ | ऐरावतः समारूढः । शक्रःपूर्वदिशिस्थितः। संघस्य शांतयेसोस्तु वलिपूजां प्रयतु ॥१॥ ऐसा कहके पूर्वदिशकीतरफ जलचंदनादि वलवा कुल चढावे ॥ १॥ (अग्निकूणके सन्मुष ) ॥ सदावन्हि दिशोनेता। पाव को मेषवाहनः। संघस्य शांतिये सोस्तु । वलिपूजां प्रयन्तु ॥२॥ ऐसा कह के वलवाकुल चढावे ॥ ( दक्षिण दिशकीतरफ ) दक्षिणस्यां दिशःस्वामी। यमोमहिषवाहनः संघस्य । वलि० ॥ ३ ॥ वलवाकुल चढावै । वाजित्रव जावे ॥ ४॥ (नेश्त कूणकीतरफ)॥ यमापरांतरालोको । नैरुतः शिववा हनः । संघस्य० । वलि ॥ ४ ॥ ( अथ पश्चिमदिशि )॥ यः प्रतीची दि. शोनाथः। वरुणो मकरस्थितः । संघस्य । वलि० ५॥ (अथ वायवकूण ) हरिणो वाहनंयस्य । वायव्याधिपतिर्मरुत् । संघस्य० । वलि०॥६॥ (अथ उत्तरदिशि) निधान नवकारूढ । नत्तरस्यां दिशिप्रनुः । संघस्य० वलि०॥ ॥७॥ ( अथ ईशानकूण ) सितेवृषेधिरूढश्च । ईशानांच दिसोविनुः । सं. घस्य० । वलि० ॥८॥( अथ अधोदिशी ) ॥ पातालाधिपतियोस्तु । सर्व दा पद्मवाहनः । संघस्य० । वलि०॥९॥ (अथ ऊददिशि) ॥ ब्रह्मलो क विनोयस्तु । राजहंस समाश्रितः। संघस्यः । वलि० ॥ १० ॥ ऐसा कहके, ऊर्द्धदिशिकों जलचंदनादि वलि चढावै ॥ इति दशदिग्पाल आह्वान वलवाकुल देनेकी विधिः॥१॥
॥(पी) कलशके जीतर श्रीशांतिनाथ स्वामीकी प्रतिमा निश्चल पणे रक्खे । पंचरत्नकी पोटलीरक्खे । केशर पुष्पादिकसें कलशकी पूजा करे । गुरू वासोप करे। तिसकेबाद कलशके आगे । कुशमांजली १। लवण नतारण २ । पहरावणी ३ । मंगलदीप ४ । करे। मंगलदीपको मोलीकी वट्टी