________________
नंदीश्वर बावनचैत्य पूजा.
६४७ ॥ ॥ अग्निकूणेंदूजे रतिकरपर्वतें ॥काव्यं तदपरापरगो नग नायको। रतिकर स्तदितै जिनमंदिरै ।नति तति प्रतिरोह तुमामकी । लसदनं त गु णाकरते प्रनो ॥१॥नक्षी श्री परमा० स्वाहा ॥ २२॥ ॥४॥
॥ * ॥ नैतिकूणे प्रथमरतिकरें ॥ काव्यं ॥ द्रुतबिलंबितबंदः ॥ विदिशि नैतिगे जिनपालये । रतिकरे षनादि स्वयंनुवं । सुमनसा सुमनोनि रितोजनात् । यजत नव्यजना अतिनावतः॥१॥नक्षी श्रीऽहै.॥२३॥
॥ ॥ नैरतें दूजै रतिकरैं ॥ काव्यं ॥ द्रुतविलंबितबंद ॥ तदितरः सम सीम धरा धरो। रतिकरो विनवेश्म बिनर्तियः। तदचले जिनराज जगद्गुरु सतत नौमि मुदा रुषनादिकं ॥१॥नक्षी श्री परमा० स्वाहा ॥ २४॥ॐ॥
* ॥ वायव्यकूणें प्रथमरतिकरै ॥ काव्यं ॥ द्रुतबिलंबितबंद ॥ अनिल देव विदिग्धरणीधरो। रतिकरों जनतोस्ति तदिद्रगे॥ नवतुमे झषनादि ज गत्पतौ। सतविधानमनंत मनंतशः॥१॥ नक्षी श्री० ॥२५॥ ॥१॥
॥ॐ॥वायव्ये दूजे रतिकरें॥ काव्यं ॥ द्रुतबिलंबितबंद ॥ रतिकरोपि तदन्यतरस्तथा। शिरसितस्य जिनायतने यथा। दधतुमे जिनपुंगवचंदना ॥ विधिवदंग जव त्यदपंकजै॥१॥ न झी श्री ह ॥ २६॥ ॥ॐ॥
॥ ॥ पश्चिम दिशि अंजनगिरि विष चैत्यपूजाः॥काव्यं ॥ नंदीश्वरे नंदित पश्चिमायां । स्वयंप्रनः सुप्रन यांजनाद्रिः। तीन सझे गतनीतिउने । जामिनक्त्या वृषनादिदं ॥१॥नक्षी श्री० ॥ २७॥ ॥॥
पश्चिमदिशि अंजनगिरिमें पूर्वदिशि दधिमुखपर्वतें चैत्यगृहाण ८ वस्तुलेईपढे ॥ काव्यं ॥ हिरणीबंद ॥.दधिमुखगिरि नंद्रा वाप्यां रराजत दंजना। दधिनिचैत्ये पौरस्त्याया सुरासुर सेवितः। जिनपतिगृह तस्मिन्जूधौ जिनं पनादिकं ॥ नमनविषयी कृत्यास्वादं सुधारस जं खन्ने ॥१॥न जी. श्रीऽर्हः ॥२८॥
॥ * ॥ दक्षिणदिशि दधिमुखरेविषे चैत्यचौमुखाण अष्टप्रकारपूजा ॥ ॥ काव्यं ॥ हिरणीउँद॥ कलजलविशालायांवाप्यांतदेवनगांजनात् । दिनकर करा घो घौ पाच्यां दधीतमुखा चलः । तदचलवरे देवावासे प्रनोचरणां बुजे । परमशरणं प्राप्यानंतं मुदं लनितोस्मिते ॥१॥नझी श्रीऽह० ॥२९॥