________________
६४८ . रत्नसागर, श्रीजिन पूजा संग्रह.
॥ ॥ पश्चिम दिशि दधिमुख चैत्यः॥ काव्यं ॥ हिरणीचंद ॥ कमकु मुदा वाप्यांतस्मा बिलोचयतो जनात् वरुणककुनिः श्रीदध्यास्य स्तदङ परि स्थिते । जिनपवसतौ श्रीम.ना कृतिं विधिवदनृशं । प्रणति तति निर्नवा नाथे स्वकीयसुखास्पदं ॥१॥नजी श्री ऽहं ० ॥३०॥ ॥ ॥
॥ ॥ नत्तरदिशि दधिमुखचैत्यागे अष्टप्रकार पूजा ॥काव्यं ॥हिर णीबंद ॥ जलधिसदृशां पुंडरियाद्याकिणीकिलदीर्घिका। दधिमुखनगःकौवैरी या तदंतरतौंजनात् । तऽपरिगतेऽर्हत प्रासादे जिनेंद्रकदंबकं । तलित उरितो जातो जातु प्रणम्य प्रनोः पुरः॥१॥नझी श्री ऽह० ॥ ३१॥ ॥ॐ॥
नत्तरदिशि अंजनगिरिविर्षे अष्टप्रकार पूजा॥ काव्यं ॥ हिरणीबंद ।। जलधिसदृशा पुंडरियाद्या किणीकिल दीर्घिका।दधिमुखनगःकौवैरीया तदंत रतौ जनात् । तपारंगते ऽहत्प्रासादे जिनेंद्र कदंबकं । तलितरितौ जातो जातु प्रणम्यप्रनोः पुरः॥१॥नक्षी श्री ऽह० ॥३२॥ ॥ॐ॥
॥ ॥ पश्चिम दिशि अंजनगिरितः दिपिकावापिके ईशान कूणमें प्र थम रतिकरैचैत्य ॥ काव्यं ॥ दीर्घिकयो रंतराल ईशांनग रतिकर नाम । तत्र विचित्र चरित्र जिनेश्वरध्यान। तपृहीत साधतसद्मिनि श्रीरुषनादि राजान । मंतर्गत तिमत्यां वंदन सद्भान ॥१॥नशी श्री ऽहं० ॥३३॥
॥ * ॥ पश्चिम दिशि अंजनगिरितः दीर्घिकावापीके ईशानकूणमें निति यरतिकरपर्वते जिनालयानें ऽष्टप्रकारद्रव्यलेईऊनार है ॥ काव्यं ॥ तेनैव रीत्या रतिकर इतर स्तस्य समेन । शोन्नति सोन्नत यशसासोयं सोश्च गुणन। तदूगृहीत साधित सद्मनि श्रीषनादिराजान । मंतर्गत तिमत्यां वंदे ॥१॥ शी श्री ऽहं० स्वाहा ॥३३॥॥
॥ ॥ हिवे ऽग्निकूणकेविषे दोयरतिकरहै तिसमें पहिले रतिकरें। काव्यं ॥ धन्यतम स्त्वं रतिकरगिरवर रत्नसमान । विदिशि कृशानौ मनमितानां पुण्य प्रधान । श्रीषनानन प्रति प्रजूणामूर्धस्थितेन । सिरासिटतःश्रीसिघायतने त्वयिकायेन ॥१॥न जी श्री ऽहं० ॥३४ ॥॥
॥ ॥ अग्नि कूणे दूसरा रतिकर चैत्य आगै॥ काव्यं ॥ समणि स्थित विस्तृत पर्वत इतर स्त्वमेव । रतिकर रुचिर प्रन्ना खर जिनवर सद्म त