________________
रतसागर
रत्नसागर,श्रीजिन पूजा संग्रह. ॥ वायव्यकूणमें दूसरे रतिकरपर्वतपर ॥ काव्यं ॥ ततसदृशो रति करः सुख चारुभूमिः । पद्मानुराग इतरः कलकेलि सद्म । तत्रापिपारग० । नित्यं नमामि०॥झी श्रीऽहै । अष्टद्रव्यं यजा० ॥१३॥ ॥ ॥
॥ॐ ॥ दक्षिणदिशिमें अंजनगिरि पर्वतपर ॥ काव्यं ॥ इंद्रवज्राचंद ॥ योदक्षिणस्यां दिशिनातिनित्यं । योतांजनादीरमणीय ताद्रः । तस्योपरस्थे जिनराज चैत्ये। नौमि स्वयंजू रुषलादिजातं॥१॥न जी श्री अर्ह०॥१४॥
॥ॐ॥ पूर्वदिशि पुष्करणी दधिमुख पर्वतपर ॥ काव्यं ॥ तत्पर्वता त्याक दिशि राजमाना । नंदोत्तरा पुष्करणी प्रधाना । दद्याननादैः तदगाधतोये। चंद्राननाद्यं प्रणमामिसद्यः॥१॥नक्षी अहं स्वाहा ॥१५॥ ॥ॐ॥
॥ * ॥ दक्षिणदिशिमें अंजनगिरिदधिमुखपर्वतपर ॥ काव्यं ॥ नि त्योद्योता दंजना इक्विणस्यां । नंदावापी सार्वनाम तदंतः॥ दध्यास्याद्रौ चंद नाद्यै नजामि॥प्राशादै श्रीवर्धमानादि सावं ॥१॥ नक्षी श्रीऽहं ॥१६॥
॥ॐ॥ पश्चिमदिशि दधिमुखपर्वतपर ॥ काव्य।तस्यैवाद्रेः पश्चिमायां सु नंदा । तस्यामध्ये श्रीदधिस्यान्न गेंः । तस्मिन्चैत्यै श्रीजिनाधीश जालं। नामनामं नमामि प्रकामं ॥१॥ न जी श्रीऽहै स्वाहा ॥१७॥ ॥
* ॥ नत्तरदिशि वाप्यां दधिमुखे ॥ काव्यं ॥ नदीचीना दीर्घिका नं दिवर्द्ध नीसान्वर्था तन्नगा तत्रसंस्थे। जैनावासै बारिषेणादिबिंब । मत्वानाथे मुक्तिसौख्यंनितांत॥१॥ जी श्री॥अहंपरमात्म० अष्टद्रव्यं यः स्वाहा ॥१८॥
॥ * ॥ इशानकूणे प्रथमरतिकरविषे चैत्य० ॥ काव्यं ॥रतिकरोस्ति जि नालय माश्रितो। विदिशि भैरव दैवत एतयोः । तदचलै रुषनादिजिनेश्वर समनुनम्य ररामितदंतिके॥१॥नक्षी श्री ऽहं स्वाहा ॥१९॥ ॥ॐ॥
॥॥ ईशानकूणे द्वितीयरतिकरपर्वते ॥ काव्यं ॥ द्रुतबिलंबितबंद ॥ तदपरोपि तथैव तदन्वितो। जिननिकेतन केतु सुमंमितः।तदचले षनादि जिनेश्वरं । समनुनम्य ररामित दंतिके ॥ नक्षी श्री परमात्मा० स्वाहा ॥२०॥
॥ ॥ अग्निकूणे रतिकरपर्वतें ॥काव्यं ॥ द्रुतबिलंबितबंद ॥ रतिकरो जिनराज गृहांकितौ । लसतिवन्हि बिदिगू वितिनूषितः । तदपरस्तदगे रूषनादिकं । नमत नाथ मनाथ सनाथकं ॥१॥नशी श्री परमात्म० ॥२१॥