________________
नंदीश्वर मंगल ५२ चैत्य पूजा.. . ६४५ समाधिस्थे दधिमुख गिरौं चैत्यनिलये । नमस्तत्र श्रीमवृषन जिननाथादि विनवे ॥१॥झी श्री अर्ह० अष्टद्रव्यं यः स्वाहाः॥५॥ ॥॥
*॥ ईसानकूणमें रतिकर पर्वतपर ॥ वसंततिलकाबंद ॥ वाप्पंतरे र तिकरः प्रथितावदातः। ईशानगो गिरिवरो मगनाश्रितश्च॥ तत्रस्थ चैत्य ऋष जादि जिनेश्वराणां । वंदे मुदाविशद बिंब मुदारवृत्त्या॥१॥नजी श्री अ० अष्टद्रव्यंय० स्वाहा ॥६॥ ॥ * ॥ ॥ * ॥
॥॥॥ ईशानकूणमें दूसरा रतिकरपर्वतपर ॥ काव्यं ॥ तादृक्वरो रति करोपि तथा द्वितीयः। शैल स्सहोदरइव प्रचकास्ति यत्र । तत्रस्थ चैत्य पन्ना दि जिनेश्वराणां। वंदे मुदा विशदबिंब मुदारवृत्त्यानझी श्री अर्ह० अष्ट द्रव्यंय० ॥७॥ ॥ ॥ ॥ ॥ ॥
॥अग्नि कूणमें प्रथम रतिकरपर्वतपर ॥ काव्यं ॥ अग्न्याश्रितो रति करो रति मूर्तिरूपः । स्वर्गीगणो वसुमतीव तथैव तस्य । तस्मिन् जिनालय वरेजगदीश्वराणां । रूपं ततोस्मि नरजन्म फलानिलाषो॥१॥जी श्रीऽर्ह० अष्टद्रव्यं० य० इति ॥८॥४॥
॥ अग्निकूणमें दूसरा रतिकर पर्वतपर॥काव्यं॥तत्रैव तत्समधरस्समपंक्ति तोभ्यो।गोत्रोत्तमोरतिकरोनरदेवकाम्य।तस्मिन्जिना रूपंततो नशी०॥९॥ ॥२॥ नैश्तकूणमें रतिकर पर्वतपर ॥काव्यं ॥ नैरुत्यगौ रतिकर स्सुरशैल कीर्तिः॥ विस्फूर्तिमूर्ति विजितः शुशुने सदैव ॥ तत्रस्थ जैननुवने जुवनो त्तमत्वे । संस्तोमि साधुरुषनादि प्रनुं सदानं ॥ १ ॥ शी श्री ऽर्ह अष्ट द्रव्यंय० ॥१०॥ ॥ ॥ ॥
॥ ॥ ॥ * ॥ नैश्तकूणमें दूसरे रतिकर पर्वतपर ॥ काव्यं ॥ तस्यैव पार्श्वप रिवर्ति नगाधिराज॥ स्ततुल्यगो रतिकरो युतिनृदिगंतः । तत्रस्थजैन०॥ संस्तोमि० ॥नशी श्री अर्ह । अष्टद्रव्यंय० स्वाहा ॥११॥ ॥ॐ॥ .॥ॐ ॥ वायव्यकूणमें पहिले पर्वत रतिकरपर ॥ काव्यं ॥ गीर्वाण वर्गग तिदः शुनदो जनानां । वायव्यगो रतिकरः कुधर स्तथैव । तत्रापि पारगत मंदिरबिंब वृंदं । नित्यं नमामि वृषनादि जगत्पनूणां ॥१॥शी श्री ई० स्वाहा ॥१२॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥