________________
रत्नसागर. सह० । पढ० । दिसा । साहु० । सब० । एकासणं ब्यासणं (वा) पञ्चक्खाइ। विहं। तिविहपि अाहारं । असणं । खाइमं । साइमं । अम० । सह । सागारि आगारेणं। प्राचट्टणपसारेणं। गुरुअनुहाणेणं । पारि० । मह० । सब० । बो० देसावगासियं । इत्यादिपूर्बवत् ॥४॥इति एकासण व्यासण पञ्चक्खाण ॥ आगार ॥८॥ ॥ ॥ ॥ॐ॥ ॥ ॥ ॥॥
॥ॐ ॥ पोरसिं साढपोरसिं (वा) पञ्चक्खाइ। नग्गएसूरे चल विहंपि आहारं । असणं । पाणं । खाइमं । साइमं ।अम । सह० । पत्र० । दिसा० । साहु । सब० । एकासणं एगहाणं पच्चक्खाइ । विहं ।तिविहं। चठविहंपि आहारं । असणं । खाइमं । साइमं । अन्न। सह । सागारि आगारेणं। गुरु नुहाणेणं । पारि० । मह० । सब० । वोस। देसाव० । इत्यादि पूर्बवत् ॥५॥इति एकहाणा पञ्चक्खाण । आगार ॥ ७॥॥
॥ * ॥ पोरसिं साढपोरसिं (वा) पञ्चक्खाइ। नग्गएसूरे चल विहंपि आहारं । असणं । पाणं। खाइमं । साइमं । अम । सह० । पह० । दिसामो०। साहु । सबआयंबिलं पच्चक्खाइ। अपत्थ० । सह। लेवालेवेणं । गिहत्थसंसिणं । मक्खित्तवि वेगेणं । पडुच्चमक्खियेणं पारिता० ।मह । सब० । एकासणं पञ्चक्खाइ।तिविहंपि आहारं । असणं । खाइमं । साइमं । अम० । सह । सागारिश्रागारेणं । आनट्टणपसारेणं । गुरुअनु हाणेणं । पारिजा० । मह० । सब० । वोसरइ॥६॥ * ॥ इति आंबिल पच्चक्खाण । आगार ॥८॥
॥॥पोरासिं साढपोरसिं (वा) पञ्चक्खाइ नग्गएसूरे। च नविहपि आहारं। असणं। पाणं ।खाइमं । साइमं । अप