________________
दश पञ्चक्खाण. स्थ । सह० । पढ०। दिसा० । साहु० । सब० ॥ निविगइयं पञ्चक्खाइ । अन्न । सह० । लेवालेवेणं । गिहत्थसंसिणं । क्खित्तविबेगेणं । पच्चमक्खिएणं । पारि० । मह० । सब० ॥ एकासणं पञ्चक्खाइ । तिविहंपि अाहारं । असणं । खाइमं । साइमं । अन्न । सह । सागा० । श्रावट्ट । गुरु० । पा०। मह०। सब० । वोसरइ ॥ देसावगासियं इत्यादि पूर्ववत् ॥
इति निवीपच्चक्खाण ॥ ॥ ॥॥॥ ॥ॐ॥
॥ ॥ सूरे नग्गए अनत्त पञ्चख्खाइ चनविहंपि आहारं। असणं। पाणं । खाइमं । साइमं । अगा । सह० । मह० । सब० । वोसरइ॥ देसावगासियं इत्यादि पूर्ववत् ॥ .. इति चनविहार उपवास पच्चक्खाण ८॥॥
॥ ॥ सूरे नग्गए अप्नत्तहं पञ्चक्खाइ।तिविहंपि आहारं। असणं । खाइमं । साइमं । अम० । सह० । पाणहार पोरसिं । साढपोरसि । पुरमहूँ । अवढ्वा । पच्चक्खाइ। अम० । सह०। पडम । दिसा । साहु० । सब० । वोसरइ । देसावगासियं इत्या दि पूर्ववत् ॥ * ॥इति तिविहार उपवास पञ्चक्खाण॥ ॥॥ __॥॥पोरसिं साढपोरसिं पुरमढं अवटुं वा पञ्चक्खाइ। नग्ग एसरे चनविहंपि आहारं । असणं। पाणं । खाइमं । साइमं । एम० । सह। पढ० । दिसा० । साहु०। सब० । एकासणं एगहाणं दत्तियं पञ्चक्खाइ तिविहं चनविहंपि अाहारं । असणं । पाणं । खाइमं । साइमं । अम० । सह । सागा० । गुरु० । मह० । सब्ब० । वोसरइ । विगइन ॥ देसावगासियं इत्यादि पूर्ववत् ॥ इति दत्तिपञ्चक्खाण ॥९॥ ॥॥ ॥#॥ ॥ॐ॥
॥ दिवसचरमं पञ्चक्खाइ चनविहपि आहारं । अस