________________
२५
वंदित्तू सूत्रगरहिअ गुनिअं सम्मं । तिविहेण पमिकंतो। वंदामि जिणे चनबीसं ॥२॥ ॥ इति श्रीसाधुप्रतिक्रमणसूत्रं समाप्तं ॥ १ ॥
॥ सञ्चित्त १ । दब २। विगई ३॥ वाहण ४। तंबोल ५। बत्थ६। कुसुमेसु ७ ॥ पाणहि ८। सयण ९। विले वण १०॥ बंन ११। दिसि १२। एहाण १३। नत्तेसु १४॥ इति चन्द नियम गाथा ॥ ॥ .. ॥॥अथ वंदित्तू सुत्र ॥ ॥
॥ ॥ वंदित्तु सबसिद्धे । धम्मायरिए सबसाहूश्र। इबामि पमिक्कमित्रं । सावगधम्माइप्रारस्स ॥१॥जोमे वया इशारो। नाणे तह दंसणे चरित्तेश्र। सुहमोग्र बायरोवा । तंनिंदे तंच गरिहामि ॥२॥ विहे परिग्गहम्मी। सावजे बहुविहेअप्रारंने। कारावणे अकरणे । पमिकमे देसिअंसवं ॥३॥ जंबद्ध मिंदिएहिं । चनहिं कसाएहि अप्पसत्थेहिं । रागेणव दोसेणवतं निंदे तंच गरिहामि ॥४॥आगमणे निग्गमणे गणेचंकमणे अणानोगे। अनिन्गे अनिन्गे । पमिक्कमे ॥५॥ संकाकंखविगंग । पसंसतहसंथवो कुलिंगीसु । सम्मत्तस्सइ पारे। पमिक० ॥६॥ काय समारंने॥पयणेश पयावणे जेदोसा । अत्तछाय परछा । उन्नयघाचेव तंनिंदे ॥ ७ ॥ पंचएहमणबयाणं । गुणबयाणंचतिएहमइआरे । सिक्खाणंच चनएहं ॥ पमिकमे० ॥८॥ पढमे अणुवयम्मी । थूलगपापाइवायविरई । आयरिश्र मप्पसत्थे । इत्थपमायप्पसंगणं ॥९॥ बहबंधनविजेए । अइनारेनत्तपाणवुलेए । पढम वयस्स इआरे । पमिक्कमे० ॥१०॥ बीए अणुवयम्मी । परिथूलग अलिअवयण विरइभो । आयरिश मप्पसत्थे । इत्थपमाय