________________
२४
रत्नसागर.
इणमेव निग्गंथं पावयांसच्चं । ऋणुत्तरं । केवलियं परिपुन्नं । नेप्राव्यं । संसुद्धं । सल्लगत्तणं । सिद्धिमग्गं । मुत्तिमग्गं । निजाणमग्गं । निवाणमग्गं । प्रवितहमविसंधि । सबडुक्खपही
मग्गं । इत्थठिप्राजीवा । सिज्छंति। बुज्छंति मुच्चति । परि निवायंति | सबक्खाणमंतंकरति । तंधम्मं सद्दहामि । पत्तिआमि । रोमि । फासेमि । पालेमि । प्रणुपालेमि । तंधम्मंसद्दहंतो । पत्तितो । रोतो । फासंतो । पालिंतो अणुपालितो । तस्स धम्मस्स केवलिपन्नत्तस्स । अम्भुनिमि । श्राराहणाए । विरनमि विराहणाए । संजमं परित्राणामि । संजमं नवसंपामि । वनं परिप्राणामि । बंनं नवसंपामि । कप्पं परिप्राणामि । कप्पं नवसंपामि । अन्नाणं परित्राणामि । नाणं नवसंपामि । किरि परिप्राणामि । किरित्र्यं नवसंपामि । मित्तं परिमाणामि । सम्मत्तं नवसंपामि ।
बोहिं परिप्राणामि । बोहिं नवसंपामि । मग्गं परिप्राणामि । मग्गं नवसंपामि । जंसंनरामि । जंचन संजरामि । जं पक्किमामि । जंचन पक्किमामि । तस्ससबस्स । देवसिस्स । इारस्स पक्किमामि । समपोहं संजय विरय पहिय पच्चक्खाय । पावकम्मो । नियाणो । दिठि संपन्नो । मायामोसविबनि । अढाइज्जेसु दीव समुद्देसु । पन्नरस कम्मभूमीसु । जावंति केविसाहू । रयहरण गुढपरिग्गहधारा । पंचमहवयधारा । अठारसहस्स सीलांगधारा । क्खयायारचरिता । तेसब्बे । सिरसा मासा । मत्थ एणवंदामि ॥ खामेमि सब जीवे । सब्बे जीवा खमंतुमे । मित्तीमे सभूसु । वेरंमज्ज न केाई ॥ १ ॥ एवमहं प्रालोइ नंदि ।
/