________________
चत्तारि मंगलसूत्रनयाहिं । अहिं मयघाणेहिं । नवहिं वनचेरगुत्तीहिं । दसविहेसमणधम्मे । एगारसहिं नवासगपमिमाहिं । बारसहिं निक्खुपमिमाहिं । तेरसहिंकिरिश्राहाणेहिं । चसहसहिं भूयगामेहिं। पन्नरसहिं परमाहम्मिएहिं । सोलसएहिंगाहाहिं सतरसविहे असंजमे । अहारसविहे अबंने । इगुणवीसाएनायज्जयणेहिं । वीसाए असमाहिहाणेहिं । इकवीसाएसबलेहिं । वावीसाएपरीसहेहिं । तेवीसाएसुअगमज्जयणेहिं । चनवीसाएअरिहंतेहिं । पचवीसाएनावणाहिं । डब्बीसाएदसाकप्पववहाराणं उद्देसणकालेणं । सत्तावीसाएअणगारगुणेहिं । अहावीसाए अायारपकप्पेहिं । एगुणतीसाए पावसुअप्पसं गेहिं । तीसाएमोहणिअहाणेहिं । इगतीसाएसिद्धाइगुणेहिं । बत्तीसाएजोगसंगहहिं । तित्तीसाएासायणाए । अरिहंताएघासायणाए । सिद्धाणंभासायणाए । आयरित्राणंभासायणाए । उवज्जायाणासा० । साहुणंभासा० । साहुणीणंभासा० । सावयाणंत्रा० । सावियाणंत्रा० । देवाएंप्रासा० । देवीणंत्रा० । इहलोगस्सा० । परलोगस्सासायणाए । केवलिपन्नत्तस्सधम्मस्सश्रा०।सदेवमणुप्रासुरस्सलोगस्सा । सब पाण भूअ जीव सत्ताणं अासायणाए। कालस्सा० । सुप्रस्सासा० । सुयदेवयाएमासा० । वायणारिश्रस्सा० । जंवाइद्धं । वच्चामेलिश्रृं। हीणक्खरिश्र। अचक्खरिश्र।पयहीणं । विणयहीणं । जोगहीणं । घोसहीणं । सुदिन्नं । दुट्ठपमिन्द्रियं । अकाले कन सज्जा । कालेनकन सज्जा । असज्जाइए। सज्जाइमं । सज्जाइए नसज्जाइयं । तस्समिहामिदुक्कडं ॥ णमोचनवीसाए तित्थयराणं । उसनाइ महावीरपजवसाणाणं ।