________________
रत्नसागर.
प्पसंगणं ॥ ११ ॥ सहस्सारहस्सदारे । मोसुवएसे कूमलेहेश्र॥ बीअवयस्सइशारे । पमिकमे० ॥ १२ ॥ तइएअणुवय म्मी। थूलगपरदब्बहरणविरइन । आयरिश्रमप्पसत्थे । इत्थ पमायप्पसंगणं ॥ १३॥ तेनाहरप्पनगे। तप्पमिरूवे बिरुद्ध गमणे । कूमतुल्लकूममाणे । पमि० ॥१४॥ चनत्थेअणुवय म्मी । निचं परदारगमण विरइन । आयरिश्रमप्पसत्थे । इत्थपमा० ॥१५॥ अपरिग्गहीया इत्तर । अणंग वीवाह तिबअणुरागे । चनत्थवयस्सइआरे । पमिक० ॥ १६ ॥ इत्तोत्रणुब्बए पंचमम्मी । आयरिश्रमप्पसत्थंमि । परिमाणपरिजेए। इत्थ० ॥१७॥ धणधन्नखित्तवत्थु रुप्पसुवणे कुवित्र पर माणे । दुप्पएचनप्पयम्मी पमि० ॥१८॥ गमणस्सय परिमाणे । दिसासुनटुं अहेयतिरिअंच । वुट्विस्सइ अंतरडा । पढमम्मिगुणब्बएनिंदे ॥१९॥ मांमिश्र मंसंमिश्र । पुप्फेअफलेन गंधमल्लेश्र। नवनोग परीनोगे । बीअम्मिगुणवए निंदे॥२०॥ सच्चित्ते पमिवुद्धे । अप्पोलाप्पोलिए श्राहारे। तुहोसहिनक्खणया । पमि० ॥ २१ ॥ इंगाली वणसामी । नामी फोमीसु वजाए कम्मं । वाणिज्जं चेव दंत लक्ख । रस केस विसविसयं ॥ २२ ॥ एवं खुङतपिल्लणंकम्मं । निल्लंगपांच दवदाणं । सरदह तलावसोसं । असईपोसंच वजिका ॥ २३ ॥ सत्थग्गिमूसल जंतग । तणकटेमंतमूलनेसिके । दिदिवावएवा । पमि० ॥२४॥ एहाणुवट्टण वनगविलेवणे सदरूवरसगंधे । वत्थासणानरणे । पमि० ॥२५॥ कंदप्पे कुक्काए । मोहरि अहिगरण नोगप्रइरित्ते । दंमंमिश्रणहाए तईअम्मिगुणवएनिंदे ॥२६॥ तिविहेछप्पणिहाणे । अणवहा