________________
३१७
२४ जिनचैत्य बंदन. ॥ ॥ श्रीसुपार्शनिधो देवः । पृथ्वीजः स्वस्तिकांकनृत् । प्रतिष्ट नृप संजात । श्चामीकर करोजिनः ॥१३॥ समुद्र इव गंभीरः। कर्मणां वेदने परः । यः सार्वः परमब्रह्मा । रतनौमि सदा विनूं ॥४॥इति सुपार्श्व स्तुतिः ७
॥ ॥ चंद्रप्रन प्रनोकांत । चंद्रलकण संयुत । स्तमापति विज्ञान । तमो व्यूह विनासनः॥१५॥ संसार जलधेर्नाथ । महसेन नृपोनवः । लक्ष्म -णा पुत्र मांस्वामि । नव केवल वोधनृत् ॥१६॥ इति चंद्रप्रन स्तुतिः॥८॥
॥ ॥ (अत्राद्यबत्रवंधः श्लोकः)॥ संस्तु तो वो ददत्वाशु । सुरासुर नरेश्वरैः। सुविधिर्वाछित शर्म । मुग्रीव नृपनंदनः ॥१७॥ यस्यासीजननी रामा। माननीया दिवौ कसां। मान मुक्तो वदातोयो। मायौ मकरलांजिनः ॥१८॥ इति सुविधनाथ स्तुतिः॥९॥8॥
॥ ..॥॥ (चामर बंधाविमौ)॥श्रीमठीतलनाथेश । नन्दा दृढरथात्मजा। जास्वत्सुवर्ण वदेह । श्रीवत्सांद्यांक धारकः॥१९॥ त्वदीय चरणांनोजः। सेवकानां वपुर्तृतां । प्राक् कृतं वृजनब्यूहं । पुष्टं शंजोद्यहे बिनौ ॥१०॥ इति शीतलनाथ स्तुतिः ॥१०॥॥
॥ॐ॥ विष्णु वैशार्क वद्देवो। बिष्णु पुत्रो हिरण्यनः । श्रेयो वृधि करो जस्रं । खमंगलांगिन नृऊिनः॥२१॥ हित्वा कर्म रिपून् सार्व । श्रेयांस त्रै यसैः सह । परज्ञान मयेनत्वं । महानन्दपदं परं । इति श्रेयांस स्तुतिः॥११॥
वरी वर्ति तरामीहा । नवतां अवतां यदि । ऊटिति छेदितुं चि ते। नोनब्याः प्रामु महारं ॥ २३॥ त्तदानजध्व मेनहि। वासुपुज्यं जया सुतं । वसुपूज्य कुलोत्तंसं । महिषां कंच रक्तनं॥२४॥इति वासुपूज्य स्तुतिः२
॥*॥ श्रीमग्रिमलनाथेंद्र । कृतवर्म समुद्भव । शूकरांक धर श्यामा । पुत्रकल्याण दीधिते॥२५॥चंद्रवानिमल झान । त्वदीय स्मरणं विना। कुर्व नप्येतिनो ब्रह्म। प्रक्रियां नातिविस्तरां ॥ २६॥ इति विमलस्तुतिः॥१३॥ _*॥ हेमवर्णस्य पुत्रस्य । सुयशः सिंह सेनयोः। देवस्य श्येनचिन्हस्य । वर्यानन्त गुणोदधेः॥२७॥ इंद्रादयोपि यस्यांतं । गुणानां लेनिरे नहि । अनन्तस्य गुणान्तस्य । कमोवक्तुं नरः कथं ॥२८॥ इत्यनन्तस्तुतिः॥१४॥
॥*॥ सुब्रतापुत्र वज्रांक । जानुवंशार्कसन्निन । कनकपन सर्वज्ञ। ध