________________
३१८
रत्नसागर. र्मनाथानिधेश्वर ॥ २९ ॥ तवागोपि पुरश्चारी। नृतले यात्यशोकतां । अनु त्तरफलाः संति । सतां संगत योपिहि ॥३०॥ इति धर्मनाथ स्तुतिः ॥१५॥
॥॥ विश्वसेन धराधीशं । नन्दनं मृगलवाणं । आचिरेयं सुवर्णागं । क लायामि जिनेश्वरं ॥३१॥ तं श्रीमहांति नामानं । यस्याग्रे कुर्वते मुदा। प्राज्यां सुमनसां वृष्टिं । विबुधा विबुधप्रियां ॥३१॥ इति शांतिनाथ स्तुतिः
॥ श्रीयुतायाः श्रियपुत्र । श्रेयस्कर हिरण्यन । सूरि नूपति संजात । बागलाणधारक ॥३३॥ कुंथुनाथजिनेशस्य । तीर्थकर जगत्पते । मदीयं पापसंदोहं । नवांतर कृतं धनं ॥३४॥ इति कुंथुनाथ स्तुतिः॥१७॥ १ ॥
॥ ॥ सुदर्शन नृपोतं । नन्दावकि संयुतं । अंनोज वन्निराले। देवीपुत्रं सुवर्णनं ॥३५॥ जगन्मुख्यागुणाः सर्वे । धुर्यप्रनुतया जिनं । च रीकर्मि नमस्तस्मा । अरायपरमात्मने ॥३६॥ इत्यरनाथ स्तुतिः॥१८॥
॥ॐ॥ कुंन प्रनावती पुत्रौ । नीलवर्णो घटांकनृत् । जगन्मित्र इव ध्वा न्त । नाशना प्रिदितः सदा ॥३७॥ नत्र त्रय युतोनाति । देवयो विष्टपत्र ये। तस्य श्रीमद्धिनाथस्य । स्मरणेन मुदा सखे ॥३८॥ इति मन्निनाथ स्तुतिः
॥७॥ सुमित्र नृपतेः सूनो। पद्माकुदि पवित्रकृत् । कुर्म लक्षण धर्म दायक श्यामलहवे ॥३९॥ मुनिसुबत देवेन । वीणकारि मंगल । देहि त्वं मेव्ययीनावं । पदं तत्पुरुषोत्तमः॥४०॥ इति मुनिसुव्रत स्तुतिः ॥२०॥
॥8॥श्रीमप्रिजय नूपाल । कुलोत्तंस हिरण्यरुक । वप्रासुत नमिना थ। नीलोत्पल सदंकनृत् ॥४१॥ यस्ते पंच जनोदेवः । निन्दाच कुरुतेश्व यं । सएति परमझानं । कोपि नात्र संशयः॥४२॥ इति नमिनाथ स्तुतिः।
॥ ॥ शिवायास्तनयेवर्ये । समुद्रविजयोनवे । हरिवंश हरौ शंजौ। शंखांके कमल प्रने॥ ४२ ॥ त्यक्त राजी मती स्नेहे । नेमनाथे जितस्मरे । सिधि प्रमदयामाला। प्रत्यकेपि जिनेश्वरे ॥४४॥ इति नेमनाथ स्तुतिः २२
॥ अवशेनाख्य नूपाल । सुतेन परमष्टिना । वामेयेन दितायेन । कमठ स्यानिमानता ॥ ४५ ॥ तस्मै श्रीपार्श्वनाथाय । नमोस्तु मामक सदा। पवनासन चिन्हाय। नीलवर्णाय संनवे॥४६॥इति श्रीपार्श्वनाथ स्तु० । ॥ ॥ श्रीमत्सिघार्थ वंशार्क । त्रिशलेय जगन्मणे । महा नाद ध्वजा