________________
- रत्नसागर. (शि०)॥ ४ ॥ इला रोधन रूपी कहियै । तपपदही चेतन बहियैरे (शि०) पाठक हीर धर्म कृपासें । नवपद कुशलाईं नासेरे॥ शि० ॥ ५ ॥ इति श्रीतपपद स्तवनम् ।। ॐ ॥ ॥ ॥ ॥2॥
॥ अथ तपपदस्तुतिः॥॥ ॥ * ॥ इछारोधन तपते जाष्यो आगम तेहनो साखी जी । द्रव्य नावसें प्रादश दाखी जोगसमाधि राखी जी । चेतन निजगुण परणित पेखी तेहीज तप गुण दाखी जी । लबधि सकलनो कारण देखी ईश्वरसें सुख नाषी जी॥ इति तपपदस्तुतिः॥९॥॥
॥ ॥ अथ २४ जिन चैत्यवंदन लिं० ॥ ॥ ॥ ॥ श्री मद्देषन सर्वज्ञ । वृषनांक सुवर्णरुक् । जय देवाधिदेवाह। न्नानि राजेन्द्र नन्दन ॥ १ ॥ युगस्पादौ त्वयायेन । ज्ञान त्रय युतेन यत् । जनन्या मरुदेवायाः। पावनं जठरं कृतं ॥ २॥ इति षन स्तुतिः ॥ १॥
॥ ॥ अर्हता जितनाथेन । गजलांबन शालिना। जित शत्रू महीपाल । पुत्रेण कनकत्विषा ॥ ३ ॥ विजया कुक्षि रत्नेन । जगवंस्त्वयका जिनः । जिता रागादयो येन । वदेत्वां सर्वदा मुदा ॥ ४॥ इत्य जितस्तुतिः॥२॥
॥ * ॥ जितारि नृपतेर्वात् । शंनवः शंनवानिधः । शेनायानंदनो हे म। वर्णो गंधर्व लांउनः॥५॥ सर्व सौख्यप्रदो मुख्य । ज्ञान दर्शन संयु तः। मुनीनां पुङ्गवो देवो । नित्यं दिशतुमांजिनः॥६॥ इति शंभव स्तुतिः३
॥ॐ ॥ सिघार्थानंदनं सार्व । वीतरागं जगत्पतिं । श्री संबर समुत्पन्नं पूवगांकं हिरण्यन्नं ॥ ७॥ अभिनन्दन नामानं । विशुध हृदयः सदा । यस्तो ति परयानत्या । सना लोकेनिनंद्यते॥८॥ इत्यनिनंदन स्तुतिः॥४॥
॥ ॥ मेघानिध धरित्रीश । तनयो मङ्गलपदः । क्रौंच लक्षण क्षेम । मरीचि मङ्गलांगजः॥९॥ सत्यं मुमति नाथेश । मुमतिं तनुसत्तमां । जवि नां पुण्यकर्तृणां । स्वर्ग सौख्यवलिप्रदं ॥१०॥ इति सुमति स्तुतिः ॥ ५ ॥
॥ॐ॥ सुशीमा पुत्र सत्कोक । नदाति धराधर । धरा निधनृपोजूत । पा लक्षण धारक ॥ ११॥ नवाब्धौ जवसंकीर्णे । इस्तरे पततां नृणां । त्राणाय सततं देव । पद्मप्रन जिनेश्वर ॥ १२ ॥ इति पहावन स्तुतिः॥६॥