________________
प्रतिक्रमणसूत्र. कथितं संतु शिवायते जिनेन्द्राः ॥ २ ॥ कषायतापादित जंतुनितिं । करोति यो जैनमुखांबुदोदतः । सशुक्रमासोद्भव दृष्टिसन्निनो । ददातु तुष्टिं मयि बिस्तरो गिरां ॥ ३ ॥ श्वसितसुरनिगंधा लीढभंगीकुरङ्गं । मुखशशिनमजस्रविभ्रती याविनति । विकचकमलमुच्चैः सास्त्वचिंत्यप्रनावा । सकल सुखविधात्री। प्राणनाजां श्रुताङ्गी ॥४॥ इति वीरस्तुतीः॥
॥2॥ परसमयतिमिरतरणिं । नवसागरवारितरणवरतराणिं । रागपरागसमीरं । वंदे देवं महावीरं ॥ १ ॥ निरुद्ध संसारविहारकारी । दुरन्तनावारिगणानिकामं । निरन्तरं केवलि सत्तमावो । नवावहं मोहनरं हरंतु ॥ २ ॥ संदेहकारि कुनयागम रूढगूढ । संमोहपंकहरणामलवारिपूरं । संसारसागरसमुत्तरणोरुनावं । वीरागमं परमसिद्धिकरं नमामि ॥३॥ परिमलानरलोना लीढलोलालिमाला । वरकमलनिवासे हारनीहारहासे । अविरलनवकारा गारविबित्तिकारं । कुरुकमलकरमे मङ्गलं देविसारं॥४॥ ॥ इति वीरस्तुतिः॥ ॥
॥ ॥ कमलदलविपुलनयना । कमलमुखी कमलगर्न समगौरी । कमलेस्थिता जगवती । ददातु श्रुतदेवतासौख्यं ॥१॥ज्ञानादिगुणयुतानां । स्वाध्यायध्यान संयमरतानां । विदधातुभुवनदेवी। शिवंसदासर्व साधूनां ॥ २ ॥ यस्याःोत्रं समाश्रित्य । साधुनिःसाध्यतक्रिया । साकेत्रदेवतानित्यं । भूयान्नःसुखदायिनी॥३॥ॐ ॥ इति स्तुति॥४॥
॥ ॥ श्रीसेढीतटनीतटे पुरवरे श्रीस्थंननेस्वर्गिरौ । श्रीपूज्यानयदेवसूरिविवुधा धीशैःसमारोपितः। संसक्तःस्तुति निर्जलैः शिवफल स्फूर्यतफणापल्लवः । पार्श्वःकल्पतरुःसमे