________________
रत्नसागर.
प्रथयतां नित्यंमनोवांगितं ॥ १ ॥ आधिव्याधिहरोदेवो । जीरावल्लिसिरोमणिः पार्श्वनाथोजगन्नाथो । नतुनाथोनृणांश्रिये ॥२॥ इति पार्श्वस्तुतिः ॥ ॥
॥ कल्याणकमलागेहं । नीलदेहंमहासहं । नवखंमाविधंपार्श्व । सदाध्यायामिमानसं ॥१॥ इति ॥ ॥ चन कसाय पमिमल्ल टूरण । दूजयमयणमाण मसमूरण । सरसपियंगु बन्नगयगामिय । जयनपास भुवणत्तय सामिय ॥ १ ॥जसतणुकंतिकमप्पसिणिद्धन सोहइफणमणिकिरणालिछन । नंनवजलहरतडिलयलंगिय । सोजिणपासपयनवंग्यि ॥१॥॥ ____इति श्रीपार्श्वनाथस्तुतिः ।।।
॥ ॥ सर्वमङ्गलमाङ्गल्यं । सर्वकल्याणकारणं । प्रधान सर्वधर्माणां । जैनं जयतु शासनं ॥ १ ॥ मङ्गलं नगवान् वीरो । मङ्गलं गौतमःप्रभुः । मङ्गलं स्थूलनद्राद्या । जैनोधर्मोंस्तु मङ्गलं ॥२॥ ॥शिवमस्तु सर्व जगतः । परिहितनिरता नवंतु भूतगणाः । दोषाः प्रयांन्तु नाशं । सर्वत्र सुखी नवतु लोकः ॥ ३ ॥ दासानुदासा इव सर्वदेवा । यदीय पादाब्जतले लुठन्ति । मरुस्थली कल्पतरुः सजीयात् । युगप्रधानो जिनदत्त सूरिः ॥४॥ ॥ सिद्धांतसिंधुर्जगदेकबंधु । युगप्रधानः प्रभुतां दधानां । कल्याणकोटी प्रकटीकरोतु । सूरीश्वरो श्रीजिननद्रसूरिः॥५॥१॥
॥अथ साधुप्रतिक्रमण सूत्र॥ । ॥ ॥ चत्तारि मङ्गलं । अरिहंता मङ्गलं । सिद्धा मङ्गलं । साहमङ्गलं । केवलिपणत्तो धम्मो मङ्गलं ॥१॥ चत्तारि लोगुत्तमा। अरिहंता लोगुत्तमा । सिद्धा लोगुत्तमा । साहू लो